Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे खक्षा इति षष्ठः ६, सर्व उष्णो देशाः स्निग्धाः देशो रूक्ष इति सप्तमः७, सर्व उष्णो देशाः स्निग्धा देशा रूक्षा इत्यष्टमः८ । सर्वः स्निग्धो देशः शीनो देश उष्णः, अत्रापि चत्वारो भङ्गाः, सों रूक्षो देशः शीतो देश उष्णः, अत्रापि पूर्वचदेव चत्वारो भङ्गा स्तदेवं सर्वसंकलनया त्रिस्पर्श षोडशभङ्गा भवन्तीति १६। यदि चतुःस्पर्शः पश्चमदेशिकः स्कन्धस्तदा देशः शीतो देश उष्णो देशः स्निग्धो सकता है ५ । 'सर्वः उष्णः देशः स्निग्धः देशाः रूक्षाः' अथवा-सर्वांश में वह उष्ण हो सकता है एक देश उसका स्निग्ध हो सकता है और अनेक देश उसके रूक्ष हो सकते हैं ६। अथवा-'सर्व उष्णः देशाः स्निग्धाः देशो रूक्षा' सर्वाश में वह उष्ण हो सकता है अनेक देशों में वह स्निग्ध हो सकता है और एक देश में रूक्ष हो सकता है ७ । 'सर्वः उष्णः देशाः स्निग्धाः देशाः रूक्षाः ८' अथवा-सर्वांश में वह उष्ण हो सकता है अनेक देश उसके स्निग्ध हो सकते हैं और अनेक देश उसके रुक्ष हो सकते हैं ८। 'सर्वः स्निग्धः देशः शीत देश: उष्णः' यहां पर भी ४ भंग होते हैं, 'सर्वः रूक्षः देशः शीतः देश उष्णः' यहां पर भी ४ भंग होते हैं इस प्रकार त्रिस्पर्श में १६ भंग होते हैं। यदि पंच प्रदेशिक स्कन्ध चार स्पों वाला होता है तो 'देशः शीतः देश उष्णः
2. 'सर्वः उष्णः देशः स्निग्धः देशाः रूक्षाः' ते पाताना स प्रदेशमi Guy સ્પર્શવાળો હોય છે તેને એક દેશ સ્નિગ્ધ સ્પર્શવાળો હોય છે. તથા અનેક
शामा ३६ २५0 वाजी साय छे. मा छटो छ.६ अथवा 'सर्वः उष्णः देशाः स्निग्धाः देशो रूक्षः' ते पाताना स प्रदेशमा BY ५५ जी डाय छे. અનેક દેશોમાં સિનગ્ધ સ્પર્શવાળો હોય છે તથા એક દેશમાં રૂક્ષ સ્પર્શવાળો डाय छे. से शत मा ७ सातभा an छ. 'सर्व उष्णः देशाः स्निग्धाः देशाः रक्षाः८' अथवा पोताना सव माथी BY ५५शवाणो डाय छ. तना અનેક દેશે સ્નિગ્ધ સ્પેશવાળા હોય છે. અને તેના અનેક દેશે રૂક્ષ સ્પર્શवाणा डाय छे. मामा म छे. 'सर्वः स्निग्धः देशः शीतः देश उष्णः' સ્નિગ્ધ-ચિકણે સ્પર્શ, ઠંડા સ્પર્શ અને ઉષ્ણ સ્પર્શના ગથી પણ ચાર लगा थाय छे. तथा 'सर्वः रूक्षः देशः शीतः देश उष्णः' ३६ २५र्श, शीत સ્પર્શ. અને ઉષ્ણુ સ્પર્શના ગથી પણ ચાર ભંગ બને છે. એ રીતે ત્રણ સ્પર્શવાળા ૧૬ સોળ ભેગો થાય છે.
પાંચ પ્રદેશી સ્કંધ જે ચાર સ્પર્શવાળી હોય તે તે આ રીતે ચાર वो डाई श छ. रेभ. है 'देश शीतः देशः उष्णः देशः स्निग्धः
શ્રી ભગવતી સૂત્ર : ૧૩