Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६७६
भगवतीने देशः स्निग्धो देशा रूक्षाः इति षष्ठः६, देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष इति सप्तमः७, देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशा रूक्षा इत्यष्टम:८, देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति नवमः९, उष्ण हो सकता है एकदेश में वह स्निग्ध हो सकता है और एकदेश में वह रूक्ष हो सकता है ऐसा यह पांचवां भंग है५, अथवा-'देशः शीतः देशा उष्णाः देश: स्निग्धः देशाः रुक्षाः ६' एकदेश में वह शीत हो सकता है अनेक देशों में वह उष्ण हो सकता है एकदेश उसका स्निग्ध हो सकता है और अनेक देशों में वह रूक्ष हो सकता है ऐसा यह छठा भंग है६, अथवा-'देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः' एकदेश उसका शीत हो सकता है अनेक देश उसके उष्ण हो सकते हैं अनेक देश उसके स्निग्ध हो सकते हैं और एक देश उसका रूक्ष हो सकता है ऐसा यह सातवां भंग है७, अथवा'देशः शीत: देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः' एकदेश उसका शीत हो सकता है अनेक देश उसके उष्ण हो सकते हैं अनेक देश उसके स्निग्ध हो सकते हैं एवं अनेक देश उसके रूक्ष हो सकते हैं ऐसा यह आठवां भंग है अथवा-'देशाः शीताः देश उष्णः देशः स्निग्धः देश रूक्षः' अनेक देश उसके शीत हो सकते हैं, एकदेश એક દેશમાં ઠંડા સ્પર્શવાળ હોય છે. અનેક દેશોમાં ઉષ્ણુ સ્પર્શવાળ હોય છે. એક દેશમાં તે સ્નિગ્ધ સ્પર્શવાળ હોય છે. તથા તે એકદેશમાં રૂક્ષ १५श पाणाडा छ. सेरीत सापांयम छ.५ अथवा 'देशः शीतः देशा उष्णाः देशः स्निग्धः देशाः रूक्षा:६'तपाताना मे देशमा २५श વાળ હોય છે. અનેક દેશોમાં ઉણુ સ્પર્શવાળે હોય છે. તેને એકદેશ નિષ્પ સ્પર્શવાળ હોય છે. તથા અનેક દેશોમાં તે રૂક્ષ સ્પર્શવાળો હોય છે. सेशते । छो न छ.६ अथव। 'देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रक्षः७' मा सहेश । २५ पाणी डाय छे. तेन भने देश। 601 સ્પર્શવાળા હોય છે. અનેક દેશે સ્નિગ્ધ-ચિકણ સ્પર્શવાળા હોય છે. અને એકદેશ રૂક્ષ સ્પર્શવાળો હોય છે. આ સાતમે ભંગ છે.૭ 'देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रुक्षाः८' तेना मे देश ४ સ્પર્શવાળ હોય છે. તેના અનેક દેશે ઉષ્ણુ સ્પર્શવાળા હોય છે. તેના અનેક દેશે સ્નિગ્ધ સ્પર્શવાળા હોય છે. તથા તેના અનેક દેશો રૂક્ષ સ્પર્શવાળા डाय छे. थे शतना माम। म छ.८ अथवा 'देशाः शीताः देश उष्णः देशः स्निग्धः देशः रूक्षः९' तेना भने । 31 २५ प डाय छ, तना
શ્રી ભગવતી સૂત્ર : ૧૩