Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०४ सू०१ इन्द्रियोपचयनिरूपणम् ५३७ तदेवं भदन्त ! तदेवं भदन्त ! इति भगवान् गौतमो यावद्विहरति हे भदन्त ! यद् देवानुपियेण इन्द्रियोपचयविषये आदिष्टं तत् एवमेव-सत्यमेव आप्तवाक्यस्य सर्वथैव सत्यत्वादिति कयित्वा भगवान गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा, संयमेन तपसा आत्मानं भावयन् विहरतीति ॥सू० १॥ ॥ इति श्री विश्वविख्यात-- जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य- जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां विंशतिशतके
चतुर्थों देशका समाप्तः॥२०-४॥ स्पर्शनेन्द्रियापचय इत्यादि 'सेवं भंते ! सेवं भंते ! त्ति भगव गोयमे जाव विहरई' हे भदन्त ! आप देवानुप्रिय ने जो इन्द्रियोपचय के विषय में कथन किया है वह आप आप्त के वाक्य सर्वथा सत्य होने के कारण सत्य ही है इस प्रकार से कहकर भगवान गौतम ने भगवान् को धन्दना की नमस्कार किया चन्दना नमस्कार करके फिरवे संयम
और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये सू० १॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके वीसवें शतकका
॥चौथा उद्देशा समाप्त २०-४॥ છે. આપ્ત વાક્ય સર્વથા સત્ય હેવાના કારણે આ૫ દેવાનુપ્રિયનું કથન સત્ય જ છે. આ પ્રમાણે કહીને ભગવાન ગૌતમ સ્વામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પોતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સુ. ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના વીસમા શતકને ચેશે ઉદ્દેશક સમાસા ૨૦-કા
શ્રી ભગવતી સૂત્ર : ૧૩