Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम् ५८९
टीका---'चउपएसिए णं भंते ! खंधे कइबन्ने कइगंधे कइरसे कइफासे पन्नत्ते ?' चतुः पदेशिकः खलु भदन्त ! स्कन्धः कतिवर्णः कतिगन्धः कतिरस: कतिस्पर्शः प्रज्ञप्त: ?, चत्वारः प्रदेशाः परमाणवोऽवयवतया विद्यन्ते यस्य स्कन्धस्यात्रयविनः स चतुः प्रदेशिकः स्कन्धः तस्मिन् वर्षगन्धरसस्पीः कियन्तो विद्यन्ते ? इति प्रश्नः, भगबानाह-'जहा' इत्यादि, 'जहा अट्ठारसमसए जाब चउफासे पत्ते' यथाऽष्टादशशते षष्ठोद्देशके यावत् स्यात् चतुः स्पर्शः प्राप्तः, तथाहि-तत्रत्यं प्रकरणम् 'सिय एगवन्ने सिप दुवन्ने सिय विवन्ने सिय चउवन्ने, सिय एगगंधे सिय दुर्गधे, सियएगरसे जाव चउरसे, सिय दुफासे जाव च उफासे'
'च उपएसिए णं भते ? खंधे इस्यादि ।
टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से चतुः प्रदेशिक स्कन्ध कितने वर्णादि वाला होता है ऐसा प्रश्न किया है और प्रभु ने इस प्रश्न का उत्तर दिया है यह प्रकट किया गया है-'चउप्पएप्लिए णं भते ? खंधे कइधन्ने का गंधे कहरसे कहफाले पन्नते' हे भदन्त ! अवयव रूप से चार प्रदेश परमाणु जिसके होते हैं ऐसे उस चतुः प्रदेशिक स्कन्ध रूप अव यवी में वर्ण, गन्ध, रस और स्पर्श कितने होते हैं ? ऐसो यह प्रश्न है इसके उत्तर में प्रभुने कहा है-'जहा अट्ठारसमसए जाव चउफासे पन्नत्ते' हे गौतम! जैसा अठारहवें शतक में यावत् वह चार स्पर्श वाला होता है यहाँ तक कहा गया है वैसा ही यहां पर भी कह लेना चाहिये वहां का प्रकार ऐसा है-सिय एगवन्ने सिय दुवण्णे सिय तिवणे सिय चउधण्णे
'चउप्पएसिए णं भंते ! खंवे' त्या
ટીકાર્ય–આ સૂત્રથી ગૌતમ સ્વામી પ્રભુને ચાર પ્રદેશવાળા સ્કંધ કેટલા વદિવાળા હોય છે? એ પ્રમાણેને પ્રશ્ન કરે છે. અને પ્રભુએ તેનો ઉત્તર આપ્યો છે. એ વાત પ્રગટ કરી છે. ગૌતમ સ્વામી પ્રભુને પૂછે છે કે'च उप्पए सिए णं भंते। खंधे कइवन्ने, कइरसे काकासे पण्णत्ते?' 8 मापन અવયવ રૂપથી ચાર પ્રદેશ પરમાણુ જેને હોય છે, એવા તે ચાર પ્રદેશવાળા સ્કંધ રૂપ અવયવીમાં કેટલા વર્ષો હોય છે? કેટલા ગંધ હોય છે? કેટલા રસ હોય છે? અને કેટલા સ્પર્શે હેય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે छ ४-'जहा अद्वारसमसए जाव च उफासे पण्णत्ते' गौतम ! २१ढारमा शतना ચાવતુ તે ચાર સ્પર્શવાળા હોય છે. અહિયાં સુધીનું કથન સમજી લેવું ત્યાં તે ३५न । प्रमाणे छ.-'सिय एगवण्णे, सिय दुवण्णे, सिय तिवण्णे, सिय चउवण्णे,
શ્રી ભગવતી સૂત્ર : ૧૩