Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०२
भगवतीसो
तथाहि-कदाचित् कालश्च लोहितश्च शुक्लश्चेति प्रथमः । कदाचित् कालश्च लोहितत्र शुक्लौ चेति द्वितीयः । कदाचित् कालश्च लोहितौ च शुक्लश्चेति तृतीयः । कदाचित् कालौ च लोहितश्व शुक्लश्चेति चतुर्थः, तदेवं कृष्णलोहितशुक्लेषु एकत्वानेकत्वाभ्यां चत्वारो भङ्गा भवन्ति युक्तिस्तु सर्वत्र पूर्वदेवेति । 'कालहालिहमुकिल्लएदि भंगा चत्तारि' कालपीनशुलैरपि चत्वारो भङ्गाः तथाहि-कालच पीतश्च शुक्लश्चेति प्रथमो भगः, कदाचित् कालश्च पीतश्च शुक्ली चेति द्वितीयः, ल्लएहि' काल लोहित और शुक्ल इन वर्गों के संयोग से भी चार मंग होते हैं जो इस प्रकार से हैं-'कदाचित् कालश्च लोहितश्च शुक्लश्च१' ऐसा यह प्रथम भंग है कदाचित् उसका एक प्रदेश काला भी हो सकता है, एक प्रदेश लाल भी हो सकता है और एक प्रदेश शुक्ल वर्णवाला भी हो सकता है १ कदाचित् कालश्च लोहितश्च शुक्लो च' ऐसा यह द्वितीय भंग है 'कदाचित् कालश्च लोहितौ च शुक्लश्च' ऐसा यह तृतीय भंग है 'कदाचित् कालौ च लोहितश्च शुक्लश्च' ऐसा यह चौथा भंग है इस प्रकार से कृष्ण लोहित और शुक्ल इनमें एकत्व और अनेकत्व को लेकर ये चार भंग हुए हैं। इस विषय में युक्ति पूर्ववत् ही है 'कालहालिद्दखविकल्लएहिं भंगा चत्तारि' कृष्ण पीत और शुक्ल इनके संयोग से जो चार भंग होते हैं वे इस प्रकार से हैं 'स्यात् कालश्च पीतश्च शुक्लश्च सन छ । माता सूत्रा२ ४३ छ , 'काललोहियसुकिल्लएहि' ते यारे समान ५२ ॥ प्रभारी छ 'कालश्च लोहितश्च शुक्लश्च' हायित् तना એક પ્રદેશ કાળાવર્ણવાળે પણ હોય છે. એક પ્રદેશ લાલવર્ણવાળ પણ હોઈ શકે છે તથા એક પ્રદેશ ધળાવવાળો પણ હોઈ છે એ રીતે આ પહેલે M छ.१ 'कालश्च लोहितश्च शुक्लौ च' हाथित् मे प्रहे पाणी અને એક પ્રદેશ લાલવર્ણવાળ હોય છે. અને અનેક પ્રદેશે વેતવર્ણ 4 5 छ मेरीत साबीन 1 सन छ 3 हथित 'कालौ च लोहितश्च शुक्लश्च' तेन भने म gagin य श छ । અંશ લાલવર્ણવાળ હોય છે, તથા કોઈ એક અંશ ધોળાવણુંવાળે પણ હોઈ શકે છે એ રીતે ચોથો ભંગ બને છે. આ રીતે કુણુવર્ણ, લાલવણું અને વેતવણું તેમાં એકપણું અને અનેકપણાને લઈને ચાર सो भने छे. साविषयी २
४ छे. 'कालदालिहसुशिल्लएहि भंगा चत्तारि' मे शाप, पीना भने घेणा पना योगयी ४ आर लगे। मन छे ते म! प्रभा छ, 'स्यात् कालश्च
શ્રી ભગવતી સૂત્ર : ૧૩