Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ ०३ पञ्चप्रदेशिकस्कन्धनिरूपणम्
६६९
"
हालिer य सुक्किल्लए य ५' स्यात् नीलच लोहितश्च दारिद्रश्व शुक्लश्चेति सर्वshaantaः प्रथमो भङ्गः स्यात् नीलच लोहितश्व हारिद्रश्च शुक्लाचेति चरमबहुवचनः पूर्वपूर्वप्रथमान्तो द्वितीयो भङ्गः २ स्यात् नीलच लोहितश्व हारिद्राश्च शुक्लश्चेति उपान्तबहुवचनकः शेषेष्वेकवचनान्तस्तृतीयः ३ स्यात् free afrate हारिद्रश्च शुक्लश्वेति द्वितीयानेकवचनान्तः शेषेषु एकवचनान्तः चतुर्थः ४, स्यात् नीलाच लोहितश्च हारिद्रव शुक्लवेति आदिबहुवचनान्तस्तदतिरिक्तेषु एकवचनान्तः पञ्चमः, तदेवं नीललोहितहारिद्रशुक्ल समुदायेऽपि पश्चभट्टा भवन्ति । 'एवमेए चउक्कसंजोएणं पणवीसं भंगा' एवं पश्चवर्णानां परस्परं व्यत्यासेन एकवचनाने कवचनव्यत्यासेन च एते चतुष्कसंयोगेन पञ्चविंशति मेहा भवन्ति चतुर्वर्णानां परस्परं विशेषणविशेष्यभावव्यत्यासेन पञ्च भङ्गा वाला हो सकता है और एक प्रदेश में शुक्लवर्ण वाला हो सकता है ४ 'सिय नीलगाय लोहियए घ हालिए य सुकिल्लए य ५' यह पांचवां भंग है इसके अनुसार वह अनेक प्रदेशों में नीलवर्ण वाला हो सकता है एक प्रदेश में लोहितवर्ण वाला हो सकता है एक प्रदेश में पीतवर्ण वाला हो सकता है और एक प्रदेश में शुक्लवर्ण वाला हो सकता है ५। प्रथम भंग सर्वत्र प्रथमा विभक्ति के एकवचन वाला हैं, द्वितीय भंग चतुर्थ पद में बहुवचन वाला और शेष पदों में एक वचन वाला है, तृतीय भंग तृतीय पद में बहुवचन वाला है और शेषपदों में एकवचन वाला है, चतुर्थ भंग द्वितीय पद में बहुवचन वाला और शेषपदों में एकवचन वाला है, पंचम भंग प्रथम पद में बहुवचन वाला और शेषपदों में एकवचन वाला है 'एवमेए चक्कसंजोएणं पणवीसं भंगा' इस प्रकार से ये पांच वर्णों
છે. તથા એક પ્રદેશમાં સફેદ વણુ વાળો હાય છે. આ ચેાથે ભંગ છે. ૪ 'सिय नीलगाय लोहियए य हालिए य सुकिल्लए य ५' ते पोताना अने४ अहे. શામાં નીલવણુ વાળો હાય છે. એક પ્રદેશમાં લાલવણુ વાળો હાય છે. એક પ્રદેશમાં પીળાવણુ વાળો ડાય છે. તથા એક પ્રદેશમાં સફેદવણુ વાળો છે. એ રીતે આ પાંચમે લગ છે,પ પહેલા ભગ ચારે પદોમાં પ્રથમ વિભક્તિના એકવચનથી કહેલ છે. ખીજા ભ`ગના ચેાથા પદમાં બહુવચનને પ્રયોગ કરેલ છે. અને ખાકીના ત્રણ પદો એકવચનવાળા છે. ત્રીજા ભ ́ગતુ' ત્રીજું પદ અહુવચનવાળુ છે. તથા ખાકીના પદો એક વચનવાળા છે, ચેાથા ભંગના ખીજા પ૪માં મહુવચનના પ્રયાગ કરેલ છે. અને બાકીના પદો એકવચનવાળા છે,
શ્રી ભગવતી સૂત્ર : ૧૩