Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मेथचन्द्रिका टीका श०२० उ०५ सू०२ पुनलस्य वर्णादिमत्व निरूपणम्
६२३
,
सर्वः स्निग्धः देशः शीतो देशउष्ण इति प्रथमः, सर्वः स्निग्धो देशः शीतो देशा उष्ण इति द्वितीयः सर्वः स्निग्धः देशाः शीताः देश उष्ण इति तृतीयः सर्व स्निग्धः देशाः शीता देशा उष्णा इति चतुर्थः । 'सब्वे लुक्खे देसे सीए देसे उसिणे' सत्र रूक्षो देशः शीतो देश उष्णः, अत्रापि चत्वारो मंगा स्तथाहि सर्वो रूक्षो देशः शीतो देश उष्ण इति प्रथमः, सर्वो रूक्षो देशः शीतः देशा उष्णा इति द्वितीयः सर्वः रूक्षः देशाः शीताः देश उष्ण इति तृतीयः सर्वो रूक्षो देशाः शीताः देशा उष्णा इति चतुर्थस्तदेवं चत्वारो भगा भवन्ति इति । 'एए तिफा से सोलसभंगा' एते त्रिस्पर्शे षोडशभंगाः, चतुःप्रदेशिकस्कन्धे त्रिस्पर्शमधिकृत्य षोडशभङ्गा भवन्ति । शीतमुख्यविशेष्यक स्निग्धरूक्षयोरेको मुख्यप्रथमः, उष्ण
अपने एक देश में शीत हो सकता है और अपने दूसरे एक देश में उष्ण हो सकता है १ 'सर्वः स्निग्धः देशः शीतः देशाः उष्णाः २' यह द्वितीय अंग है 'सर्वः स्निग्धः देशाः शीताः देशः उष्णः' यह तृतीय भंग है । 'सर्वः स्निग्धः देशाः शीताः देशाः उष्णाः' यह चतुर्थ भंग है रूक्ष पद को प्रधान करके तथा शीत और उष्ण को उसके साथ योजित करके जो ४ भंग बने हैं वे इस प्रकार से है - 'सव्त्रे लक्खे देसे सीए, देसे उसिणे' यह प्रथम भंग है 'सर्वः रूक्षः देशः शीतः देशाः उष्णाः ' यह द्वितीय भंग है 'सर्वः रूक्षः देशाः शीताः देश उष्णः' यह तृतीय भंग है 'सर्वः रूक्षः देशाः शीताः देशाः उष्णाः' यह चतुर्थ भंग है इन भङ्गों का वाच्यार्थ सुस्पष्ट है 'एए तिफासे सोलसभंगा' इस प्रकार से तीन स्पर्शो को आश्रित करके चतुष्यदेशिक स्कन्ध में ये १६ भंग
સર્વ દેશમાં સ્નિગ્ધ સ્પર્શવાળા હાઇ શકે છે. પેાતાના એકદેશમાં શીત ઠંડાપાવાળા હોઈ શકે છે. અને પેાતાના ખીજા એકદેશમાં ઉષ્ણુ સ્પર્શवाणी होय छे. या पहेलो लौंग छे. १ " सर्वः स्निग्धः देशः शीतः देशाः उष्णा' मा जीने लग छे. 'सर्वः स्निग्धः देशाः शीताः देशः उष्णः ' भा ત્રીો ભંગ છે. તથા રૂક્ષ પદને મુખ્ય બનાવીને અને ઠંડા અને ઉષ્ણ પદને तेनी साथै थोकने के यार लगो भने छे ते याप्रमाणे छे. 'सब्वे लक्खे देसे सीए देखे उसिणे' मा पडेलो लौंग छे. या 'सर्वः रुक्षः देशः शीतः देशाः उष्णाः' मा जीले लौंग छे. 'सर्वः रूक्षः देशाः शीताः देशः उष्णः' मा त्रीले लौंग छे. 'सर्वः रूक्षः देशाः शीताः देशाः उष्णाः' या या गोनो वाय्यार्थ स्पष्ट छे. 'एए तिफासे सोलसभंगा' ભંગાને ઉદ્દેશીને ચાર પ્રદેશી સ્મુધના આ ઉપરાંક્ત ૧૬ ભાંગે કહ્યા છે,
थोथे। लौंग है.
मा रीते त्र
શ્રી ભગવતી સૂત્ર : ૧૩