Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०२० उ०५ सू०३ पञ्चप्रदेशिक स्कन्धनिरूपणम्
६३७
द्रेषु सप्तभङ्गाः ७ । नीललोहितशुक्लेषु सप्तभङ्गाः ७ | नीलहारिद्रशुक् लेषु सप्तभङ्गाः ७ । लोहितहारिद्रशुक्लेष्वपि सप्तभङ्गाः ७ । एवमेते त्रिसंयोगे सप्ततिर्भङ्गाः ७० । यदि चतुर्वर्णः स्यात् कालश्व नीलो लोहितः हारिद्रश्च १, स्यात् कालश्च नीलश्च लोहितश्व हारिद्राश्व २, स्यात् कालश्च नीलश्च लोहिताश्च हारिद्रश्च ३, स्वात् कालश्व नीलाश्च लोहितश्व हारिद्रश्च ४, स्यात् arorre arora लोहितश्व हारिद्रश्च ५ एते पञ्चभङ्गाः । स्यात् कालश्च नीलश्व लोहित शुक्लश्च अत्रापि पञ्चभङ्गाः । एवं कालनीलहारिद्रशुक्लेषु अपि पञ्चमङ्गाः ५ | काललोहितहारिद्रशुक्लेष्वपि पञ्चभङ्गाः ५ । नीललोहित हारिद्रशुक्लेष्वपि पश्चमङ्गाः ५ । एवमेते चतुष्कसंयोगेन पञ्चविंशतिर्भङ्गाः २५ | यदि पञ्चवर्णः : कालश्च नीलश्व लोहितश्च हारिद्रश्व शुक्लश्च । एवमेते एकद्विकत्रिक चतुष्कपञ्चसंयोगेन एकचत्वारिंशद्धिकं भङ्गशतं भवति १४९ । गन्धा यथा चतुःप्रदेशिकस्य । रसा यथा वर्णाः । स्पर्शा यथा चतुःप्रदेशिकस्य ॥ सू० ३ ॥
टीका -- पंचपए लिए णं भंते ! खंधे' पञ्चमदेशिकः खलु मदन्त ! स्कन्धः 'कड़वन्ने० ' कतिवर्णः, पञ्च प्रदेशाः परमाणवोऽवयवतया विद्यन्ते यस्य स पश्चप्रदेशिकः स्कन्धोऽवयवी एतादृशः पञ्चपदेशिकः स्कन्धः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्श इति प्रश्नः, उत्तरमाह - 'जहा अद्वारसमसए जाब सिय चउफासे
अब पंच प्रदेशी स्कंधों में वर्णादि प्रकार प्रकट करते हैं'पंचपए लिए णं भंते! खंधे कहबन्ने' इत्यादि ।
टीकार्थ - - इस सूत्र द्वारा गौतम ने प्रभु से पंच प्रादेशिक स्कन्ध कितने वर्णादिवाला होता है ऐसा पूछा है पांच पुद्गलपरमाणुओं से जो स्कन्ध उत्पन्न होता है उसका नाम पंचमदेशी स्कन्ध है ऐसा 'पंचप एसिए णं भंते! खंधे कइवन्ने० ' पांच प्रदेशोंवाला स्कन्धरूप अवयवी हे भदन्त ! कितने वर्णों वाला कितने गन्धगुणवाला कितने रसोंवाला और कितने स्पर्शो वाला होता है ? इसके उत्तर में प्रभु ने कहा है कि हे गौतम! 'जहा अड्डार समसएजाब सि चउकाले पन्नन्ते' अठाहवे पांय प्रदेशवाला घोभां वर्षाहि प्रा बताये छे- पंचपएसिए णं भंते! खंधे कइवन्ने' छत्याहि
टीडार्थ- —આ સૂત્રથી ગૌતમસ્વામીએ પ્રભુને પાંચપ્રદેશી કધના વિષયમાં પ્રશ્ન કરેલ છે. પાંચ પુદ્ગલ પરમ એથી જે સ્કંધ ઉત્પન્ન થાય છે, तेनु' नाम 'पंथप्रदेशी सुध' येवु छे. 'पंचपरखिए णं भंते ! कइवन्ने' डे ભગવત્ પાંચ પ્રદેશાવાળા 'ધ રૂપ અવયવી કેટલા વર્ણવાળો, કેટલા ગધ ગુણવાળો, કેટલા રસેવાળો, અને કેટલા સ્પો ́વાળી હાય છે? આ પ્રશ્નના उत्तरमा प्रभु छे है - गौतम ! 'जहा अट्ठारसमसए जाव सिय चउफा से
શ્રી ભગવતી સૂત્ર : ૧૩