Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१२
भगवतीसत्रे त्रिकसंयोगे पश्चचत्वारिंशत् ४५, एवं सर्वसंकलनया नवति ९० । पश्चानामपि पञ्चचतुष्कसंयोगा भवन्ति ते च सूत्रे एवं प्रदर्शिताः, एक द्वित्रि चतुर्वर्गेषु पश्च चत्वारिंशत् पश्च चत्वारिंशत् पश्चानां भङ्गानां भावान्नवतिभंगा भवन्तीति वर्णसावधिभंगविचारः । 'जइ एगगंधे' यदि एकगन्धः चतुष्पदेशिकः स्कन्धो भवेत् तदा 'सिय सुबिमगंधे य १ सिय दुभिगधे य २' स्यात् सुरभिगन्धवान् स्यात् दुरभिगन्धवान् , कदाचित् सुरभिगन्धवान् भवेत् चतुर्णामपि प्रदेशानामेक सुरमिगन्धवत्वात् , कदाचित् दुरभिगन्धवान् वा भवेत् चतुर्णामपि प्रदेशानां समानतया दुरभिगन्धवत्वात् । 'जइ दुगंधे सिय मुभिगंधे य दुन्भिगंधे य' यदि द्विगन्धस्तदा स्यात्-कदाचित् सुरभिगन्धश्च दुरभिगन्धश्च मदेशद्वये सुरभिगन्धव में ४० और चतुस्संयोगी ५ पांच कुल मिलाकर ९० हो जाते हैं। पांचो वर्गों के पांच ही चतुष्क संयोग होते हैं जोकि सूत्र में ही दिखला दिये गये हैं इस प्रकार का यह भंग विचार वर्णों को आश्रित करके हुआ है । अब गन्ध को लेकर भंगविचार किया जाता है-'जइ एगगंधे सिय सुभिगंधे य १ दुनिभगंधे य २' यदि वह चतुःप्रदेशी स्कन्ध गंधवाला होता है तो इस सामान्य कथन में इस प्रकार से वह गंधवाला हो सकता है-कदाचित् वह सुरभिगंध वाला हो सकता है १ या कदाचित् वह दुरभिगंध वाला हो सकता है २ जब उसके चारों ही प्रदेश एक सुरभिगंध वाले होते हैं तो वह सुरभिगंध वाला होता है ?
और जब उसके चारों ही प्रदेश एक दुरभिगंवरूप से परिमित होंगे तो वह दुरभिगंध वाला होता है २ 'जह दुगंधे सिय सुन्भिगंधे य दुविभगंधे य ४' 'यहां पर चार का अङ्क दिया है सो चार भंग इस સગમાં ૪૫ પિસ્તાળીસ એ બધા કુલ મળીને ૯૦ નેવું ભંગ બને છે. પાંચ વર્ણોના ચતુ સંયેગી પંચ જ અંગે કહ્યું છે. જે સૂત્રમાં જ કહ્યા. છે. આ વર્ણ સંબંધી ભગોને વિચાર કરવામાં આવે છે.
व ५ समधी लगानी विया२ ४२वामां माव छ.--'अइ एग गंधे सिय सुभिगंधे य१ दुभिगधे य२' ले ते या२ प्रदेशवाजी २४५ मध ગણવાળે હોય છે. તો આ સામાન્ય કથનમાં આ રીતે તે ગંધ ગુણવાળો બને છે. કદાચ તે સુંગધવાળો હોય છે. અથવા કદાચ તે દુગધવાળો હાઈ શકે છે.૧ જ્યારે તેના ચારે ભાગે એક સુગંધવાળા હોય છે ત્યારે તે સગંધવાળ હોય છે. ૨ અને જ્યારે તેના ચારે ભાગો એક દુર્ગધ રૂપથી परिशुभ छ ॥२ ते माजी उय छे. 'जइ दुगंधे सिय सुभिगंधे य
શ્રી ભગવતી સૂત્ર : ૧૩