Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसो तेऽपि कृष्णनीलघटितवत् चत्वारो भङ्गा भवन्ति तथाहि-कदाचित् कालश्च लोहि तश्च प्रदेशद्वयस्य कृष्णवात् प्रदेशद्वयस्य लोहित्वादित्येको भङ्गः ॥ स्यात् कालश्च लोहिताश्च प्रदेशकस्य कृष्णत्वात् प्रदेशत्रषस्य च लोहि तत्वादिति द्वितीयो भंगः २ । स्यात् कालाच लोहितश्च प्रदेशानां कृष्णत्वात् प्रदेशस्य च लोहितत्वादिति तृतीयो भंगः ३ । स्यात् काळाश्च लोहिताश्च, तत्र बहवोऽशाः कृष्णाः, बहवोइंशा लोहिता इति चतुर्थो भंगः ४ । एवमत्रापि चत्वारो भंगा भवन्तीति । 'सिय कालए य हालिइए य' स्पात-कदाचित् कालश्च पीतश्च अनापि चत्वारो भंगा स्तथाहि-स्यात् कालश्च पीतश्चेत्येकः १ स्थात् कालश्च पीताश्चेति द्वितीयः २, स्यात् कालाश्च पीतश्चेति तृतीयः ३, स्यात् कालाश्च पीताश्चेति चतुर्थः ४। इत्येवं फालए य लोहियए य' कदोचित् उसके दो प्रदेश काले हो सकते हैं और दो प्रदेश लाल भी हो सकते हैं इस प्रकार का यह प्रथम भंग है 'स्यात् कालच लोहिताश्च २ 'कदाचित् वह एक प्रदेश में काला भी हो सकता है अनेक प्रदेशों में-३प्रदेशों में-लाल भी हो सकता है 'स्यात् कालश्च लोहितश्च ३'कदाचित् वह अपने ३प्रदेश में काला हो सकता है और एक प्रदेश में लाल भी हो सकता है ३ 'स्थात् कालश्च लोहिताश्च ४'अनेक अंश उसके काले हो सकते हैं और अनेक अंश उसके लाल भी हो सकते ४ कृष्ण वर्ण के साथ पीत वर्ण को योजित करके जो भंग धनते हैं वे इस प्रकार से हैं-'सिय काल ए य हालिहए य १' कदाचित वह दो प्रदेशों में काला होसकता है और दो प्रदेशों में पीला भी हो सकता है 'स्यात् कालश्च पीताश्च २ 'कदाचित वह एक प्रदेश में कृष्ण वर्णवाला हो सकता है और अपने प्रदेश में पीत वर्ण वाला भी हो सकता है २ 'स्यात् કાળા વર્ણન હોય શકે છે. અને બે પ્રદેશે લાલ વર્ણના પણ હોય છે. આ રીતે
मा ५ म छे. 'स्यात् कालइ व लोहिताश्चर' हायितू ते मे प्रदेशमा કણ વર્ણવાળો હોય છે. અને અનેક પ્રદેશમાં એટલે કે ૩ ત્રણ પ્રદેશમાં ala qाणे ५ श छ.२ 'स्यात् कालाश्च लोहितश्च'३ ४ाथित्ते પિતાના ૩ ત્રણ પ્રદેશમાં કૃષ્ણ વર્ણવાળ હેઈ શકે છે. અને એક પ્રદેશમાં and qा ५५ छ । छ.3 'स्यात् कालश्च लोहिताश्च४' तेना भने। અંશો કૃષ્ણ વર્ણવાળ હોઈ શકે છે. તેમજ તેના અનેક અંશે લાલ વર્ણવાળા પણ હેઈ શકે છે ૪ કૃષ્ણ વર્ણની સાથે પીળા વર્ણને ભેજવાથી જે ચાર ભંગ मन छ, ते ॥ प्रभार छे. 'सिय कालए य हालिहए य१' हाथित्तपाताना બે પ્રદેશમાં કૃષ્ણવર્ણવાળા હોઈ શકે છે અને બે પ્રદેશમાં પીળા પણ હોઈ श छ.१ स्यात् कालाश्च पीताश्चर' हथित तमे प्रदेशमा परवाणे હોઈ શકે છે. અને પિતાના ૩ ત્રણ પ્રદેશોમાં પીળા વર્ણ શાળા પણ હોઈ શકે
શ્રી ભગવતી સૂત્ર : ૧૩