Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगवतीस्त्रे माः, स्यात् लोहितश्च पीताश्च प्रदेशैकस्य लोहितस्वाद मदेशत्रयस्य च पीतत्वादिति द्वितीयो भङ्गः, स्यात् लोहिताश्च पीतश्च प्रदेशप्रयाणां लोहितत्वात् एकादे शस्य पीतत्वादिति तृतीयो भङ्गा, स्यात् लोहिताश्च पीताश्चेति चतुर्थो भङ्गा इत्येवं चत्वारो भङ्गा इहापि । 'सिय लोहियए य मुकिल्लए य' स्यात् लोहितच शुक्लच अत्रापि चत्वारो भंगास्तथाहि-स्यात् लोहितश्च शुक्लाश्च प्रदेशयोलोहितत्वात् पदेशयोः शुक्लस्वाद इत्येकः, स्यात् लोहितश्च शुक्लश्च-प्रदेशमात्रस्य लोहितत्वान् प्रदेशत्रयाणां शुक्लत्वाच्चेति द्वितीयः, स्यात् लोहिताश्च शुक्लश्च प्रदेशत्रयाणां लोहितत्वात्मदेशमात्रस्य शुक्लत्वादिति तृतीयः, स्यात् लोहिताश्च शुक्ला. हैं और दो प्रदेश-पीले वर्ण वाले भी हो सकते हैं १ 'स्यात् लोहितश्च. पीताश्चर' एक प्रदेश उसका लाल भी हो सकता है और तीन प्रदेश उसके पोले भी हो सकते हैं २ 'स्यात् लोहिताश्च पीतश्च कदाचित् उसके तीन प्रदेश लाल भी हो सकता है और एक प्रदेश उसका पीला भी हो सकता है ३ 'सिय लोहिताश्च पीताश्च कदाचित् उसके अनेक अंश लाल भी हो सकते हैं और अनेक ही अंश उसके पीले भी हो सकते हैं 'सिय लोहियए य सुकिल्लए य' स्यात् लोहितश्च शुक्लश्च यहां पर भी४ भंग होते हैं जो इस प्रकार से हैं कदाचित् उसके दो प्रदेश लाल भी हो सकते हैं और दो प्रदेश शुक्ल भी हो सकते हैं १'स्यात् लोहितश्च शुक्लाश्चर' कदाथित् उसका एक प्रदेश लाल और तीन प्रदेश शुक्ल भी हो सकते हैं 'स्यात् लोहिताश्च शुक्लश्च कदाचित् उसके तीन प्रदेश लाल
1. 'स्यात् लोहितश्च पीताश्चर' तेनी में प्रदेश are पy छ, भने ३ प्रदेश पी. ५ श छ २ मा भीम छ. 'स्यात् लोहिताश्च पीतश्च३' ४४ाय तेना र प्रदेश वाणा ५५ डाई શકે છે. અને એક પ્રદેશ પીળે પણ હોઇ શકે છે. આ રીતને ત્રીજો ભંગ छ 3 'सिय लोहिताश्व पीताश्च४' हायित् तेन भने म anaવર્ણવાળા પણ હોઈ શકે છે. અને તેના અનેક અંશે પીળા પણ હોય છે. આ રીતને ચે ભંગ છે.
હવે લાલવર્ણ સાથે શ્વેતવર્ણને જીને ચાર ભંગ બતાવવામાં આવે 2.-'सिय लोहियए य सुकिल्लए य१' हाथित् तेना प्रदेश सावqef ant ५ लाश छ. मन मे प्रदेश पावर पाय छे.१ 'स्यात् लोहितश्च शुक्लाश्च२' हाय तन मे प्रशासनाने शो छ भने त्रय પ્રદેશ ધેળાવર્ણવાળા પણ હોય છે. આ રીતે આ બીજો ભંગ બનેલ છે ૨ 'स्यात् लोहिताश्च शुक्लश्च३' यित् तेन त्र प्रदेश alaqyart 3 શકે છે. અને એક પ્રદેશ જોળાવવાળે પણ હોય છે. ૩ આ રીતને આ
શ્રી ભગવતી સૂત્ર : ૧૩