Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे भवन्ति कालादिशुक्लान्त पश्चवर्गानां द्विकसंयोगे दशभंगा भवन्ति दशानां च चतुःसंख्यया गुणने एकत्वाने फत्वाभ्यां चत्वारिंशद् भगा भवन्ति इति । 'नइ निबन्ने' यदि त्रिवर्णचतुःप्रदेशिकः स्कन्धस्तदा पुनरेते वक्ष्यमाणास्तमकाराम भवन्ति 'सिय कालए य नीलए य लोहियए य' स्यात्-कदाचित् कोऽपि अंशः कालच नीलच लोहितश्च तत्र कोऽपि प्रदेशः कृष्णः कोऽपि नीलः कोऽपि लोहितो भवेदिति प्रथमो भंगः । 'सिय कालए नीळए लोहियगाय' स्यात् कृष्णो नीलो लोहितको एकः मदेशः कृष्णः, एकचनीलः प्रदेशौ च लोहितौ स्यानामित्येचं द्वितीयो भंगः स्यात् । 'सिय कालए य नीलगाय लोहियए य' स्यात् कालश्च नीलकौ च लोहितश्च कदाविदेक प्रदेशः कृष्णः, कदाचिद् द्वौ प्रदेशौ नीलो एकश्व भंग पुनः ४०हो जाते हैं कालादि शुक्लान्त पांच वर्षों के विकसंयोग में१० भंग होते हैं फिर एकत्व और अनेकत्व को लेकर इन १०का चार से गुणा करने पर ४०भंग हो जाते हैं
'जइ तिवन्ने यदि चतुःप्रदेशिक स्कन्ध तीन वर्णों वाला होता है तो वहां ये वक्ष्यमाण भंग होते हैं 'सिय कालए य नीलए य-लोहियए य' कदा. चित् वह कृष्ण वर्ण वाला भी हो सकता है अर्थात् इसका कोई प्रदेश काला भी हो सकता है कोई प्रदेश नीला भी हो सकता है और कोई प्रदेश इसका लाल भी हो सकता है इस प्रकार से यह प्रथम भंग है 'सिय कालए नीलए य लोहियगा ये कदाचित् कोई एक प्रदेश इसका काला भी हो सकता है कोई एक प्रदेश नीला भी हो सकता है और दो प्रदेश इसके लाल भी हो सकते हैं इस प्रकार का-यह द्वितीय भंग है । 'सिय બને છે. તે આ રીતે છે જેમ કે-કાળાવણુથી ધેળાવર્ણ સુધીના પાંચ વર્ષના કિક સંગી ૧૦ દસ ભાગે બને છે. અને એકત્ર અને અનેકત્વપણામાં આ દસ ભંગના ચાર ગણું કરવાથી ૪૦ ચાળીસ ભળે થઈ જાય છે. 'जइ तिवण्णे' ने या२ प्रदेश २४
जाय तो त्या मारीत 1 थाय छे. 'सिय कालए य नीलर य लोहियए य हाय ते पाणी પણ હે ઈ શકે છે. અર્થાત્ તેને કઈ એક પ્રદેશ કાળાવણુંવાળ પણું હે ઈ શકે છે. કેઈ એક પ્રદેશ ની લાવર્ણવાળ પણ હોઈ શકે છે. તેને કોઈ એક प्रशासन ५ श छे. 41 शतना भी पडसा 10. 'सिय काल नीलए य लोहियगा य' हायित् ते ७ मे प्रदेश अणावापाणे પણ હોઈ શકે છે અને કેઈ એક પ્રદેશ નીલવર્ણવાળ પણ હોઈ શકે છે. અને તેના બે પ્રદેશ લાલ પણ હોઈ શકે છે આ રીતને આ બીજો ભંગ छ. सिय कालए य नीलगा य लोहियए य' हायित् तन मे प्रदेश १
શ્રી ભગવતી સૂત્ર: ૧૩