Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४२
भगवतीस्त्रे एवमेते दश त्रिकसंयोगाः। यदि एकगन्धः स्यात् सुरभिगन्धः१ स्याद् दुरभिगन्धः । यदि द्विगन्धः स्यात् सुरभिगन्धश्च दुरभिगन्धश्च भङ्गास्त्रयः। एवं रसा यथा वर्गाः। यदि द्विस्पर्शः स्यात् शीतश्च स्निग्धश्च एवं यथैव द्विप्रदेशिकस्य तथैव चत्वारो भङ्गाः। यदि त्रिस्पर्शः सर्वः शीतः देशः स्निग्धो देशो रूक्षः १, सर्व: शीतो देशः स्निग्धः देशा रूझाः २, सौः शीतो देशाः स्निग्धाः देशः रूक्षः ३, सर्व उष्णो देशः स्निग्धः देशो रूक्षः३, अत्रापि भङ्गास्त्रयः ३ । सर्वः स्निग्धः देशः शीतः देशउष्णः, भङ्गास्त्रयः ९। सर्वः रूक्षः देशः शीत: देशउष्णः, भङ्गा स्त्रयः; एवं द्वादश १२ । यदि चतुः स्पर्शः देशः शीतः, देशउष्णो देशः स्निग्धो देशो रूक्षः १, देशः शीतः देश उष्णः देशः स्निग्धः देशारूक्षाः २, देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्षः ३, देशः शीतः देशा उष्णाः देशः स्निग्धो देशो रूक्षा ४ देशः शीतः देशा उष्णाः देशः स्निग्धो देशः रूक्षा: ५, देश: शीतः देशा उष्णाः, देशाः स्निग्धाः देशो रूक्षः ६, देशः शीताः देश उष्णः देशः स्निग्धः देशो रूक्षः ७, देशा शीताः देश उष्णः देशः स्निग्धो देशा रूक्षा: ८, देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्षः ९, एवमेते त्रिप्रदेशिकः स्पशेषु पञ्चविंशतिभङ्गाः । सू० १॥
पांचवें उद्देशे का प्रारंभचतुर्थ उद्देशे में इन्द्रियोपचय की प्ररूपणा की गई है यह इन्द्रियो पचय परमाणुओं द्वारा होता है अतः इस पंचम उद्देशे में परमाणु का क्या स्वरूप है यह कहा जाने वाला है इसी संबन्ध को लेकर इस पश्चम उदेशको प्रारम्भ किया जा रहा है इस पश्चम उद्देश का यह 'परमाणु पोग्गलेणं भंते !' इत्यादि आदि सूत्र है। परमाणुपोगालेणं भंते ! कहबन्ने, कहगंधे, कहरसे, कहफासे पनत्ते' इत्यादि
टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'परमाणु पोग्गले गंभंते!' हे भदन्त ! परमाणु पुद्गल 'कावन्ने, कइगंधे, कहरसे,
પાંચમા ઉદેશાનો પ્રારંભચેથી ઉશામાં ઈદ્રિના ઉપચય-વૃદ્ધિનું નિરૂપણ કરવામાં આવ્યું છે. આ ઈદ્રિય ઉપચય પરમાણુ દ્વારા થાય છે. જેથી આ પાંચમા ઉદેશામાં પરમાણુઓનું શું અને કેવું સ્વરૂપ છે? તે વિષયનું પ્રતિપાદન કરવામાં આવશે. એ સંબંધને લઈને આ પાંચમાં ઉદ્દેશાને આરંભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.
'परमाणुपोग्गले णं भंते ! कइवण्णे, कइगंधे कइरसे कहफासे पण्णत्ते' त्याle
ટીકાર્ય–આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે— 'परमाणुपोग्गले णं भंते !' सन् ५२मा पुरस "कावन्ने, कइगंधे, कह
શ્રી ભગવતી સૂત્ર: ૧૩