Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम् ५८५ एष तृतीयो भङ्गः३। द्वितीयपदस्यानेकवचनत्वे चतुर्थों भङ्ग स्तथाहि-स्निग्धपरमाणुद्वयरूप एको देशः शीतः, तथा एकपरमाणुरूपो द्वितीयोऽशो रूक्षः, तत्र स्निग्धपरमाणुद्वयमध्यगतो योऽशः सः, तथा रूक्षोऽशश्चेति द्वौ उष्णौ, एष चतुर्थों भङ्गः ४ । द्वितीयचतुर्थपदयोरनेकाचनत्वे पञ्चभो भङ्गस्तथाहि एकः अंशः शीत उष्णश्च, अन्यौ द्वौ अंशौ उष्णः रूक्षश्च, एष पञ्चमो भङ्गः ५। द्वितीयपदयोरनेकवचनत्वे पष्टो भङ्गस्तथाहि-त्र एकोऽशः शीतो रूक्षश्व, अन्यौ द्वौ अंशौ उष्णः स्निग्धश्च, एप षष्ठो भङ्गः। प्रथमपदयोरनेकवचनत्वे सप्तमस्तथाहि-अत्र स्निग्धरूपपरमाणुद्वयमध्ये प्रथम एकः द्वितीय एकश्वेति द्वौ अंशौ शीतौ ज्ञातव्यौ, शेषा एकैका अंशाः प्रत्येकं उष्णः स्निग्धो रूक्षश्च ज्ञातव्याः, एष सप्तमो भगः । प्रथमचतुर्थ पदयोरनेकवचनत्वेऽष्टमो भङ्ग स्तथाहि-अत्र द्वौ अंशौ शीतो रूक्षश्च, तथा एकोऽशः उष्णः स्निग्धश्च, एष अष्टमो भगः ८। प्रथमतृतीयपदयोरनेकवघनत्वे नवमो भङ्ग स्तथाहि-भिन्न देशवर्तिपरमाणुद्वये शीतः स्निग्धश्च, तथा एकोऽश उष्णो रूक्षश्च, एष नवमो मङ्गः ९इति । एते त्रिप्रदेशिकस्कन्धस्य चतु:स्पर्शतामाश्रित्य नवमङ्गा भवन्ति । एवं द्वि-त्रि-चतु:स्पर्शसम्बन्धे चतुर्दादशनवानां संमेलनेन पञ्चविंशतिर्भङ्गा भवन्तीति भावः ॥१० १॥
मूलम्-'चउप्पएसिए णं भंते ! खंधे कइवन्ने कइगंधे कइ. रसे कइफासे पन्नत्ते, जहा अट्रारसमसए जाव सिय चउफासे वचन रखने से नौवां भंग होता है, जैसे-भिन्न देशवर्ती दो परमाणु शीत और स्निग्ध होते हैं तथा एक अंश उष्ण और रूक्ष होता है ९,इस त्रिप्रदेशिक स्कन्ध के चतुः स्पर्शता को लेकर नौ भंग होते हैं इसक्रम से स्पर्शता को आश्रित करके दो स्पर्श के ४,तीन स्पर्श के बारह १२, और चार स्पर्श के नौ९, ऐसे चार ४ बारह १२ नो९, इन सब को मिलाने से त्रिप्रदेशिक स्कन्ध में स्पर्शता को आश्रित करके २५ पचीस भंग हो जाते हैं । सू०१। કે-ભિન્ન દેશવર્તી- જૂદા જૂદા દેશમાં રહેલા બે પરમાણુ શીત અને સ્નિગ્ધ હોય તથા એક અંશ ઉoણ અને રૂક્ષ થાય છે, આ ત્રણ પ્રદેશવાળા સ્કંધના ચતુસ્પર્શ પણાને લઈને નવ ભંગ થાય છે. આ ત્રિપ્રદેશિક સ્કંધના ચાર સ્પર્શ પણાને લઈને નવ ભંગો થાય છે. આ ક્રમથી સ્પર્શ પણાનો આશ્રય કરીને બે સ્પર્શના ૪ ચાર ત્રણ સ્પર્શના ૧૨ અને ચાર સ્પર્શના ૯ નવ એમ આ બધા મળીને ત્રણ પ્રદેશવાળા સ્કંધમાં સ્પર્શતાને આશ્રય કરીને ૨૫ પચ્ચીસ ભંગો બની જાય છે. . ૧ છે
શ્રી ભગવતી સૂત્ર : ૧૩