Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
एकवचनमष्टमः ८ । प्रथमतृतीयपदयोरनेकवचनं, द्वितीयचतुर्थयोश्चैकवचनं नमो भङ्ग ९ इति नव भङ्गाः ।
५८४
क्रमाङ्क ! भङ्गमकाराः
१-१-१-१ १-१-१-२
१-१-२-१
१-२-१-१ १-२-१-२ १-२-२-१
७ २-१-१-१ ८ २-१-१-२ २-१-२-१
एषां विवरणं यथा चतुर्थद्विपदेषु एकवचने प्रथमो भङ्गः स तु स्पष्ट एव १ । अन्तिम रूक्ष पदस्यानेकवचनत्वे द्वितीयो भङ्ग स्तथाहि परमाणुरूप एको देशः शीतः, द्वितीयः परमाणुरूप एको देश उष्णः पुनश्च द्वयोः शीनपरमाण्वोर्मध्ये एकः परमाणुः स्तिग्धः द्वितीयः शीतपरमाणुवध्यगत एकः परमाणुः तथा उष्णपरमाणुरूप एको देशश्वेति द्वौ अंशी रूक्षौ, एष द्वितीयो भङ्ग इति २ । तृतीयपदे स्यानेकवचनत्वे तृतीयो भङ्गस्तथाहि एक परमाणुरूपो देशः शीतः, परमाणुरूप देश उष्णः, अत्र य. परमाणुरूप देशः शीतः सः तथा च उष्ण परमाणुद्वयमध्यगतः एकः स इत्येतौ द्वौ स्निग्धौ तथा च एक उष्णः स रूक्षः,
-
20 S
શ્રી ભગવતી સૂત્ર : ૧૩
भंग होता है जैसे- एक अंश शीत और रूक्ष, तथा दूसरे दो अंश उष्ण और स्निग्ध होते हैं ६ प्रथम पद में अनेक वचन रखने से सातवां भंग होता है जैसे-स्निग्ध रूप दो परमाणुओं में का एक और दूसरा एक ऐसे दो अंश शीत जानना चाहिये शेष एक एक अंश उष्ण स्निग्ध और रूक्ष जानना चाहिये ७, प्रथम और अन्तिम पद में अनेक वचन रखने से आठवां भांग बनता है, जैसे-दो अश शीत और रूक्ष तथा एक अंश उष्ण और स्निग्ध जानना चाहिये८ पहले और तीसरे पद में अनेक
છઠ્ઠો ભ'ગ થાય છે. જેમ કે-એક અશ શીત અને રૂક્ષ, તથા બીજો એ અંશે ઉષ્ણુ અને સ્નિગ્ધ હાય છે૬, પહેલા પદમાં અનેક વચન રાખવાથી સાતમે ભંગ થાય છે. જેમ કે-સ્નિગ્ધ રૂપ એ પરમાણુએ પૈકી એક અને બીજો એક એમ એ 'શે! સમજવા. બાકીના એક અંશ ઉષ્ણુ, સ્નિગ્ધ, અને રૂક્ષ સમ જવા,૭ પહેલા અને છેલ્લા પદમાં અનેક વચન રાખવાથી આઠમા ભંગ અને છે. જેમ કે-એ અંશ શીત અને રૂક્ષ તથા એક અંશ ઉષ્ણુ અને સ્નિગ્ધ સમજવે.૮ પહેલા અને ત્રીજા પટ્ટમાં અનેક વચન રાખવાથી નવમે ભંગ અને છે, જેમ