Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
मगवतीसूत्रे स्वाद कालौ च शुक्लश्चे ३ त्येवम् अत्रापि त्रयो भङ्गाः । 'सिय नीलए य लोहियए य' स्यात् नीलश्च लोहितश्व 'एत्थ वि भंगा ३' अत्रापि भंगास्त्रयः, तथाहिस्यात् नीलश्व लोहितश्च १, स्यात् नीलश्च लोहितौ च २, स्यात् नीलौ च लोहितश्च, इत्येवं त्रयोभङ्गा इहापि । 'एवं हालिद्दएण वि समं भंगा ३' एवं हारिद्रेणापि नीलस्य भङ्गास्त्रपः, तथाहि-स्यात् नीलश्व पीतश्च १, स्यात् नीलश्च पीतौ च २, स्यात् नीलौ च पीतश्चेति त्रयः । एवं सुकिल्लेण वि समं भंगा' स्यात् कालौ च शुक्लश्च ये चतुर्थ भंग के अवान्तर ३भंग है अब नील वर्ण को मुख्य करके और लाल वर्ण को-गौण करके जो भंग होता है वह इस प्रकार से हैं-'सिय नीलए य लोहियए य १, अब इस भंग के ३भंग ऐसे हैं-'स्यात् नीलश्च लोहितश्च १ स्यात् नीलश्च लोहितौ च २, स्पात् नीलोच लोहितश्च ३'इस भंग के कथन में प्रथम भंग का अभिप्राय ऐसा है कि त्रिप्रदेशिक स्कन्ध का जो प्रथम प्रदेश है वह कदाचित् नील भी हो सकता है और दूसराप्रदेश उसका लाल भी हो सकता है ? द्वितीय भंग में उसका प्रथम प्रदेश नील भी हो सकता है और उसके दूसरे दो प्रदेश लाल भी हो सकते हैं २ तृतीय भंग में प्रथम दो प्रदेश नीले हो सकते हैं और एक प्रदेश लाल भी हो सकता है ३ एवं हालि हएण वि समं मंगा३'पीत के साथ भी नील के भंग होते हैं-'स्थात नीलश्च पीतश्च १ स्यात् नीलश्च पीतौ च २, स्पात नीलो च पीनश्च ३,इस शु४स-वेत १ ॥५५ 3 लो मने छ. २ मा प्रमाणे छ.-'स्यात् कालच शुक्लश्च१ स्यात् कालश्च शुक्लौच२ स्यात् कालौच शुक्लश्च' मा ચેથા ભંગના ૩ ત્રણ અવાંતર ભંગ છે.
હવે નીલ વર્ણને મુખ્ય બનાવીને અને લાલ વર્ણને ગૌણ 33 भीन. २ मणी मन छे ते मा शत छ. 'सिय नीलए य लोहियए य?' या ना त्रय मति२ लगे। मा प्रभारी छ - 'स्यात् नीलश्च लोहितश्च । स्यात् नीलश्च लोहितौ च२ स्यात् नीच लोहितश्च३' मा मन वनमा पडता नगन। प्रा२ मा प्रभारी छ.ત્રણ પ્રદેશવાળા સ્કંધને જે પ્રથમ પ્રદેશ છે, તે કઈવાર નીલ પણ હોઈ શકે છે. અને તેને બીજો પ્રદેશ લાલ વર્ણવાળે પણ હઈ શકે છે ૧ બીજા ભંગમાં તેને પ્રથમ પ્રદેશ નીલ વર્ણવાળો પણ હોઈ શકે છે. અને તેના બીજા બે પ્રદેશ લાલ પણ હોઈ શકે છે ૨ ત્રીજા ભંગમાં પહેલા બે પ્રદેશ નીલ વર્ણવાળા હોઈ શકે છે. અને એક પ્રદેશ લાલ વર્ણવાળે પણ હય छ.3 ‘एवं हालिहेण वि समं भंगा३' पी व साथे नीस ना सयोगथा 3 रन सने छे मा प्रमाणे छे. 'स्यात् नीलश्च पीतश्च१ स्यात्
શ્રી ભગવતી સૂત્ર: ૧૩