Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७०
भगवतीसत्र वेति द्वितीयः २, लोहितौ च शुक्लश्च इति तृतीयः ३ । सिय हालिहए य मुकिल्लए य भंगा३' स्यात् पीतश्च शुक्लश्च इति प्रथम:१, स्यात् पीतश्च शुक्लौ चेति द्वितीयः२, स्यात् पीतौ च शुक्रश्चेति तृतीयः३ । 'एवं सब्वे ते दसदुया संमोगा भंगा तीसं भवंति' एवं सर्वे ते दश द्विकसंयोगा भङ्गा स्त्रिंशद् भवन्ति, त्रिमदेशिकस्कन्धस्य द्विकसंयोगे द्विपदेशिस्कन्धवत् दश मङ्गाः भवन्ति दशानां भङ्गानां पुनरेकैकस्य त्रिमश सति त्रिंशद् भङ्गा भवन्ति ते च पूर्व प्रदर्शिता एवेति । 'जइ ति बन्ने यदि त्रिवर्ण:-वर्णत्रयवान् त्रिपदेशिकः स्कन्ध स्तदा 'सिय कालए य नीलए य लोहियए य स्यात् कालश्च नीलश्च लोहितश्च, एका प्रदेशः शुक्लश्च ३, इन भंगों का भी अर्थ पूर्णोक्त रूप से ही स्पष्ट है 'सिय हालिइए प सुक्किल्लए य भंगा ३' ऐसा जो भंग है, सो इस भंग के भी ३भंग इस प्रकार से हैं स्यात् पीतश्च शुक्लश्व१ स्थात् पीतश्च शुक्लौच २, स्यात् पीतीच शुक्लश्च ३, इन भंगो का भी अर्थ स्पष्ट है। 'एवं सम्वे ते दस दुयासंजोगा मंगा तीसं भवंति' 'इस प्रकार से ये दश विकसंयोगी भंग ३० होते हैं तात्पर्य ऐसा है कि त्रिपदेशिक स्कन्ध के द्विकसं योग में द्विप्रदेशिक स्कन्ध के जैसा १० भंग होते हैं फिर १० भंगों के एक एक भंग के तीन भंग और होते हैं इस प्रकार कुल भंग ये ३० हो जाते हैं जो अभी यहां पर दिखलाये गये हैं। ____ 'जइ तिवन्ने यदि वह त्रिप्रदेशिक स्कन्ध तीन वर्णों वाला होता है तो वह इस प्रकार से तीन वर्गों वाला हो सकता है-'सिय कालए य, नीलए य लोहियए य १' उसका एक प्रदेश काला भी हो तश्च शुक्लौच२ लोहितौच शुक्लश्च३' २ गाने ५४.२ ५५ द्रित પ્રકારની જેમ જ છે તેજ રીતે પીળા વર્ણ અને શ્વેત વર્ણના વેગથી ૩ ત્રણ मागी मने छ त शत छ. 'सिय हालिहर य सुकिल्लए य भंगा ३' तना १२ मारीत छ. 'स्यात् पीत व शुक्लश्च १ स्यात् पीतश्च शुक्लौच२ स्यात् पीतौ च शुक्लश्च३' माने। १२ ५५४ २५ष्ट छ. एवं सव्वे ते दस
या संजोगा भंगा तीसं भवति' मारीत से इस विसयोगी भी अपा ન્તર ભંગ સાથે ૩૦ ત્રીસ પ્રકારના થાય છે. તાત્પર્ય કહેવાનું એ છે કેત્રણ પ્રદેશવાળા કપના દ્વિક સગમાં બે પ્રદેશી કંપની જેમ ૧૦ દસ ભંગે બને છે. અને તે દસ અંગેના એક એક ભંગના ત્રણ ત્રણ અવાક્તર ભંગે બને છે. એ રીતે કુલ ત્રણ પ્રદેશ સ્કંધના ૩૦ ભંગ બને છે. જે ઉપર બતાવવામાં આવ્યા છે.
'जइ तिवन्ने' न त प्रदेशी पत्र पविणाय तो तमा प्रभार ऋण १
, 'सिय कालए च, नीलए य, लोहियए य,१५
શ્રી ભગવતી સૂત્ર : ૧૩