Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम्
५७९
देशः स्निग्धो देशौ रूक्षौ इति द्वितीयः २, सर्व उष्णः देशौ स्निग्धौ देशो रूक्ष इति तृतीयः ३, 'सव्वे निद्धे देसे सीए देसे उसिणे भंगा तिनि ३' सर्वः स्निग्धः देशः शीतः देश उष्णः अत्रापि भङ्गास्त्रयः तथाहि - सर्वः स्निग्धो देशः शीनो देश उष्ण इति प्रथमः १, सर्व स्निग्धः देवः शीतः देशौ उष्णो इति द्वितीयः २, सर्वः स्निग्धः देशौ शीतौ देश उष्ण इति तृतीयः ३ । 'सब्बे लक्खे देसे सीए देउसि भंगा तिनि एवं बारस १२' सर्वो रूक्षो, देशः शीतो देश उष्णः,
सकता है ३! अब स्निग्ध स्पर्श को मुख्य करके और शीत एवं उष्ण को उसके साथ योजित करके भंग प्रकट किये जाते हैं- 'सब्बे निद्धे, देसे सीए, देउसि भंगा तिनि ३' उसके सर्वदेश स्निग्ध हो सकते हैं एक देश शीत हो सकता है और द्विप्रदेशात्मक एकश्व की विवक्षा से उसका एकदेश उष्ण भी हो सकते हैं १ यह प्रथम भंग है 'सव्वे निद्धे देसे सीए देसा उसिणा, 'सर्वः स्निग्धः देशः शीतः देश: उष्णः २'यह द्वितीय भंग है इस में तृतीय पाद को अनेक वचनान्त करके भंग बनाया गया है २, 'सर्वः स्निग्धः देशः शीतः देशः उष्णः ३'यह तृतीय भंग है इस में द्वितीय पाद को अनेक वचनान्त करके भंग बनाया गया है अब रूक्ष स्पर्श को मुख्य करके और शीत उष्ण स्पर्श को उसके साथ योजित करके भंग प्रकट किये जाते हैं- 'सब्वे लक्खे देसे सिए, देसे उसिणेर
અનેક વચનવાળુ ખતાવેલ છે,ર ખીજા પદને અનેક વચનવાળું તાવીને वेत्रीले मंग ताववामां आवे छे, ते या प्रभावे छे. 'सव्वे उसिने देखा निद्धा से लुम्खे' 'सर्वः उष्णः, देशौ स्निग्धौ देशो रूक्षः' ते सर्व संशथी એટલે કે ત્રણે અશથી ઉષ્ણુ સ્પર્શવાળા હાઈ શકે છે. એ પ્રદેશે સ્નિગ્ધ સ્પર્શીવાળા હાઇ શકે છે. અને એક પ્રદેશ રૂક્ષ પશવાળા હોઇ શકે છે. ૩ હવે સ્નિગ્ધ સ્પર્શને મુખ્ય અનાવીને અને શીત અને ઉષ્ણુ સ્પર્શે ને तेनी साथै थेोलने लगे। मताववामां आवे छे. ते या प्रमाये छे. - 'सव्वे निद्धे, देसे सीए, देसे उसिणे भंगा तिन्नि३' तेना सर्व प्रदेश स्निग्ध स्पर्श વાળા હાઈ શકે છે. એક દેશ શીત સ્પર્શીવાળા હાઈ શકે છે. દ્વિપ્રદેશાત્મક એક એકત્વની વિવક્ષાથી એક દેશ ઉષ્ણુ સ્પર્શવાળા પણ હોઈ શકે છે. आ रीते या पडेसे लग भने छे. १ 'सव्वे निद्धे देसे सीए देसा उसिणो' 'सर्वः स्निग्धः देशः शीतः देशाः उष्णाः ३' मा प्रभानो भा जीले लग मने छे. આમાં ત્રીજા ચરણને અનેક વચનવાળુ બનાવીને આ ભગ કહેલ છે. હવે રૂક્ષ સ્પર્શને મુખ્ય મનાવીને અને શીત અને ઉષ્ણુ સ્પર્શને તેની સાથે येोलने लगी अताववामां आवे छे. 'सव्वे लुक्खे, देखे सीए, देसे उसिणे १
શ્રી ભગવતી સૂત્ર : ૧૩