Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्य निरूपणम्
५४९
अष्टादशशतकस्यैव व्याख्यानरूपम् अग्रिमप्रकरणमवतारयति - जइ एगवन्ने' इत्यादि 'जइ एगवन्ने' यदिद्विप्रदेशिकः स्कन्धः एकवर्णः - कृष्णाद्यन्यतमवर्णवान् तदा 'सियकालए जाव सुकिल्लए' स्यात् कालो यावत् शुक्लः स्यात् कालः स्यात् नीलः स्यात् लोहितः स्यात् हारिद्रः स्यात् शुक्लः, यदि द्वयोरपि परमाण्योः समानजातीय एव कृष्णाद्यन्यतमो वर्णो भवेत्तदा कदाचित कृष्णवर्णो द्विपदेशिकः स्कन्धः कदाचित् नीलाद्यन्यतमवर्णः कारणे परमाणौ यादृश एव वर्णो वर्तते कार्ये स्कन्धेऽपि तादृशः - तादृशसंख्याक एव भवति कारणगुणाः कार्यगुणान् आरभन्ते इति नियमात् । 'जइ दुबन्ने' यदि द्विवर्ण:- यदि वर्णद्वयवान् द्विमदेशिकः स्कन्धः स्यात्तदा वक्ष्यमाणव्यवस्थाऽवगन्तव्या, तथाहि 'सिय कालए य नीलए य' स्यात् कालः नीलच, परमाणुरूपोऽत्रयत्रः कृष्णवर्णवान् अपरब्ध परमाणुरूपोऽवयवो नीलवर्णवान् तदा रूपद्वयवत् परमाणुद्वयजनितस्वात् कार्यरूपो हि प्रदेशिकोsarar स्कन्धोऽपि कृष्णनीलवर्णद्वयवान् इति १ 'सिय कालए य लोहियए य' स्यात् कृष्णश्च लोहितश्च कदाचित् कृष्णलोहितवान् द्विपदेशिकः चित् चार स्पर्शो वाला होता है इसी १८ वे शतक के ही व्याख्यानरूप अग्रिम प्रकरण को अवतरित करते हुए सूत्रकार इस प्रकार से कहते हैं- 'जह एगवन्ने' यदि वह द्विप्रदेशिक स्कन्ध कृष्णादि वर्णों में से कोई एक वर्णवाला है तो वह इस प्रकार की इस कथन में व्यवस्था सम्पन्न बन सकता है - 'सिय कालए य नीलए य' कदाचित् वह काले वर्ण वाला और नीले वर्णवाला भी हो सकता है तात्पर्य यह है कि एक परमाणु रूप अवयव उस द्विप्रदेशिक स्कन्ध का कृष्णवर्णवाला और दूसरा परमाणुरूप अवयव नीलेवर्ण का हो सकता है इस प्रकार दो रूपों वाले परमाणु द्वय से जनित होने के कारण कार्यरूप द्विप्रदेशिक अवयवी स्कन्ध भी कृष्ण नीलरूप दो वर्णों वाला हो जाता है ? 'सिय कालए य लोहियए य २' कदाचिन् वह द्विपदेशिक स्कन्ध काले और लालवर्ण से युक्त भी हो
શતકના જ વ્યાખ્યાનરૂપ આગળતા પ્રકરણને બતાવતાં સૂત્રકાર કહે છે કે'जइ एगवन्ने' ले ते मे अदेशवाणी सुध दुष्यु विगेरे वगेमांथी अ ो वर्षावाला होय तो 'सिय कालए य नीलए य' उहाथ ते अजावर्शवाणी मने કદાચિત્ તે નીલાવ વાળા પણ હાઇ શકે છે. કહેવાનુ' તાત્પય` એ છે કેએક પરમાણુરૂપ અવયવ તે બે પ્રદેશવાળા સ્કંધના કૃષ્ણવષ્ણુ વાળા અને ખીજા પરમાણુરૂપ નીલવર્ગુ ના હોઈ શકે છે. આ રીતે એ રૂપાવાળા એ પરમાણુ ખનેલ હોવાથી કા રૂપ એ પ્રદેશિક સ્કંધ પણ કૃષ્ણુ અને નીલરૂપ એ વર્ષો वाजा जनी लय छे, 'सिय कालए य लोहियए य' अठवार ते मे प्रदेशवाला સ્કંધ કુષ્ણુવ વાળા અને લાલવણુ વાળા પશુ હાઇ શકે છે. તેનું તાપ એ
શ્રી ભગવતી સૂત્ર : ૧૩