Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०४ सू०१ इन्द्रियोपचयनिरूपणम्
अथ चतुर्थोदेशकः प्रारभ्यते
तृतीयोदेश के परिणामः कथित चतुर्थोद्देशके तु परिणामाधिकारात् इन्द्रियो - पचयलक्षण एवं कथयिष्यते, इत्येवं संबन्धेन आयातस्य चतुर्थोदेशकस्येदमादिमं सूत्रम् - 'कविहे णं भंते' इत्यादि,
५३५
मूलम् -' कइविहे णं भंते! इंदियउवचए पन्नत्ते ? गोयमा ! पंचविहे इंदियोवच पन्नत्ते, तं जहा- सोइंदियउवचए० एवं वितीयो इंदियउद्देसओ निरवसेसो भाणियव्वो जहा पन्नवणाए सेवं भंते! सेवं भंते! ति भगवं गोयमे जाव विहरइ ॥ सू.१॥
-
छाया — कतिविधः खलु भदन्त । इन्द्रियोपचयः प्रज्ञप्तः ? गौतम ! पञ्चविधः इन्द्रियोपचयः प्रज्ञप्तः तद्यथा-श्रोत्रेन्द्रियोपचयः० एवं द्वितीयइन्द्रियोर्देशको निरवशेषो भणितव्यो यथा प्रज्ञापनायाम् । तदेवं भदन्त ! तदेवं भदन्त ! इति भगवान गौतमो यात्रद्विहरति ॥०१॥
टीका- 'कविहे णं भंते!' कतिविधः खलु भदन्त ! 'इंदिय उवचए पत्ते' sariyar : हे मदन्त । इन्द्रियाणां श्रोत्रादीनामुपचयः - वृद्धिः कतिविधो
चतुर्थ उद्देशे का प्रारंभ
तृतीय उद्देशे में परिणाम के सम्बन्ध में कथन किया गया है अथ इस चतुर्थ उद्देशे में परिणाम के अर्थ को लेकर ही इन्द्रियोपचय रूप परिणाम के विषय में कथन किया जाने वाला है अतः इसी सम्बन्ध से इस उद्देशे का प्रारम्भ किया गया है ।
'कवि णं भंते! इंदिय उचचए पण्णन्ते' इत्यादि ।
टीकार्थ - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है- 'कहविहे णं भंते! इंदिय उचचए पत्ते' श्रोत्रादिक इन्द्रियों का उपचय वृद्धि कितने ગાથા ઉદ્દેશાના પ્રારંભ——
ત્રીજા ઉદ્દેશામાં પરિણામના સાઁબધમાં કથન કરવામાં આવ્યુ` છે, હવે આ ચેથા ઉદ્દેશામાં પરિણામના સબંધને લઇને ઇંદ્રિયાના ઉપચયરૂપ પરિણામના વિષયમાં કથન કરવામાં આવશે જેથી આ સંબધને લઈને આ ઉદ્દેશાને પ્રારભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે. 'कइविहे णं भंते ! इंदियउवचर पण्णत्ते' इत्याहि टीडार्थ - —આ સૂત્ર દ્વારા ગૌતમ સ્વામીએ પ્રભુને એવુ પૂછ્યું છે કે'कविहे . णं भंते! इंदियवच पण्णत्ते' श्रोत्र न्द्रियाना उपयय- वृद्धि डेंटला
·
શ્રી ભગવતી સૂત્ર : ૧૩