Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२६
भगवतीसूत्रे ३, साकारोपयोगोऽनाकारोपयोगः, ये चाप्यन्ये तथा प्रकाराः सर्वे ते नान्यत्र आत्मनः परिणमन्ति, हन्त, गौतम ! माणातिपातो यावत् सर्वे ते नान्यत्रात्मनः परिणमन्ति। जीवः खलु भदन्त ! गर्भ व्युत्क्रामन् कतिवर्णः कतिगन्धः एवं यथा द्वादशशते पञ्चमोद्देशके यावत् कर्मतः खलु जगत् नो अमर्मतो विभक्तिभावं परिणमति । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥सू० १॥
विंशतितमशते तृतीयोद्देशकः समाप्तः। टीका-'अह णं भंते !' अथ खलु भदन्त ! 'पाणाइवाए' प्राणातिपातः प्राणानां-पाणवतां जीवानाम् एकेन्द्रियादारभ्य पञ्चेन्द्रियपर्यन्तानां सूक्ष्मस्थूलानाम् अतिपातो विराधनमिति प्राणातिपातः, 'मुसावाए' मृषावादः 'जावमिच्छादसणसल्ले' यावन्मिथ्यादर्शनशल्यम् अत्र यावत्पदेनाष्टादशपापस्थामेषु अदत्ता
तीसरे उद्देशे का प्रारंभ द्वितीय उद्देशे में प्राणातिपात आदि अधर्मास्तिकाय के पर्यायवाची शब्द है ऐसा कहा गया है अब इस तृतीय उद्देशे में यह प्रकट करता है कि प्राणातिपात आदि तथा और भी जो प्राणातिपात विरमण आदि हैं वे सब आत्मा से अनन्य (अर्थात् आत्मा से भिन्न नहीं) हैं इसी संबन्ध को लेकर इस तृतीय उद्देशक को प्रारम्भ किया गया है "अह भंते! यह आदि सूत्र है__ 'अह भते? पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले' इत्यादि
टीकार्थ-'अह भंते ! पाणाहवाए जाव मिच्छादसणसल्ले" यहां प्राण शब्द से प्राणशले जीवों का ग्रहण हुआ है ये प्राणघाले जीव एकेन्द्रिय से लेकर पञ्चेन्द्रिय तक के जीव हैं। इनमें एकेन्द्रिय जीवों को
ત્રીજા ઉદેશાનો પ્રારંભબીજા ઉદ્દેશામાં પ્રાણાતિપાત વિગેરે અધર્માસ્તિકાયના પર્યાયવાચક શબ્દો છે તેમ કહેવામાં આવ્યું છે. હવે આ ત્રીજા ઉદ્દેશામાં પ્રાણાતિપાત વિગેરે તથા પ્રાણાતિપાત વિરમણ વિગેરે છે, તે સઘળા આત્માથી અલગ અર્થાત આત્માથી જુદા નથી. આ વાત ત્રીજા ઉદ્દેશામાંબતાવવામાં આવશે તે સંબંધથી આ ત્રીજા ઉદેશાને પ્રારંભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે, 'अह भंते! पाणाइवाए मुसावाए जाव' त्यात
टी-'अह भंते ! पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले' मडियां પ્રાણ શબ્દથી પ્રાણવાળા જ ગ્રહણ કરાયા છે. તેમાં એકેન્દ્રિય જાના સુમ અને બાદર એ રીતે બે ભેદ છે, તથા બે ઈદ્રિયવાળા જીને
શ્રી ભગવતી સૂત્ર : ૧૩