Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९०
भगवतीसूत्रे
गन्धान् 'इडानिट्टे रसे' इष्टानिष्टान रसान् पञ्चविधानपि 'इट्ठानिट्ठे फासे' 'इष्टा निष्टान् स्पर्शान-मृदुकर्कशः दिरूपान 'पडिसंवेदेमो' प्रतिसंवेदयामः, वयमिष्टानिष्टान् शब्दान् यावत् स्पर्शान संवेदयाम इत्येव संज्ञादिकं भवति किं पञ्चेन्द्रि याणा ? मिति प्रश्नः, उत्तरमाह - 'गोवमा ! इत्यादि, 'गोयमा' हे गौतम ! 'अत्थे - गइयाणं एवं सन्नाइ वा जाब वईई वा' अस्त्येकेषां संज्ञिपश्चेन्द्रियजीवानाम्, एवं संज्ञेति यावत् वागिति वा विद्यते 'अम्हे णं इट्ठानिट्टे सद्दे जान फासे पडिसंवेदेमो' वयं खलु इष्टानिष्टान् शब्दान् यावत् स्पर्शान् प्रतिसंवेदयामः, 'अत्थे गाणं नो एवं सन्नाइ वा जाव वई वा' अस्त्येकेषाम् असंशिपञ्चेन्द्रियाशाम् नो एवं संज्ञेति वा यावद् वागिति वा, अत्र यावत्पदेन 'पन्नाइ वा मणेइ वा ' इत्यनयोः संग्रहः, 'अम्हेणं इट्ठानिट्टे सद्दे जान फासे पडिसंवेदेमो' वयं खलु इष्टानिष्टान् शब्दान् यावत् स्पर्शान् प्रतिसंवेदयामः अत्र यावत्पदेन इष्टानिष्टरूपगन्धरसानां संग्रहः केषांचित् असंज्ञिपञ्चेन्द्रियजीवानां वयम् इष्टानिष्टशब्दादिकं प्रतिसंवेदयाम इत्येवं रूपेण संज्ञादिकं न भवतीत्यर्थः संज्ञाद्यभावेऽपि से otoपीतादिरूपों को इष्टानिष्ट गंधों, इष्टानिष्ट पांचों प्रकार के रसों को और इष्टानिष्ट मृदु कर्कशादिरूप स्पर्शो को प्रतिसंवेदित करते हैं ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! अत्थेगइयाणं एवं सन्नाइ वा, जाव' हे गौतम! कितनेक पञ्चेन्द्रियों में ऐसी संज्ञा मन एवं वचन होते हैं कि हम इष्टानिष्ट शब्दों को इष्टानिष्ट रूपों को, इष्टानिष्ट गंधों को, इष्टानिष्ट रसों को और इष्टानिष्ट स्पर्शो को प्रतिसंवेदित करते हैं तथा - 'अत्थे गइयाणं नो एवं सन्नाई वा जाव वईइ वा' कितनेक पञ्चेन्द्रियों को ऐसी संज्ञा यावत् वचन नहीं होते हैं कि हम इष्टानिष्ट शब्दों को इष्टानिष्ट रूपों को इष्टानिष्ट गंधों को, इष्टानिष्ट रसों को इष्टानिष्ट स्पर्शो को प्रतिसंवेदिन करते हैं इस प्रकार से raft इनके इष्टानिष्ट शब्दादिकों को संवेदन करनेवाली संज्ञादि का વર્ણનું તથા ઈષ્ટ અનિષ્ટ ગધાનુ ઈષ્ટ અનિષ્ટ પાંચે પ્રકારના સેાનું અને ઇષ્ટ અનિષ્ટ મૃદુ કર્કશ વિગેરે સ્પÀર્ધાનુ પ્રતિસ ંવેદિત કરી રહ્યા છીએ ?
या प्रश्नना उत्तरमा अछे - 'गोयमा ! अत्थेगइयाणं' एवं सन्नाइ वा' जाव वईइ वा' हे गौतम! टापथेन्द्रियामां श्रेवी संज्ञा યાવત્ પ્રજ્ઞા મન અને વચન હોય છે કે અમે ઈષ્ટ અનિષ્ટ શબ્દને, ઈષ્ટ અનિષ્ટ રૂપેાને ઈષ્ટ અનિષ્ટ ગધાને ઇષ્ટ અનિષ્ટ રસાને અને ઈષ્ટ અનિષ્ટ स्पर्शनि प्रतिसहित (अनुभव) अरीयो छीमे तथा 'अत्थेगइयाणं नो एवं सन्नाइ वा जाव वईइ वा वा पथेन्द्रियाने सेवी संज्ञा यावत् वयन હાતા નથી કે અમા ઇષ્ટ અનિષ્ટ શબ્દોને ઇષ્ટ અનિષ્ટ ગાને દૃષ્ટ અનિષ્ટ રસાને અને ઇષ્ટ અનિષ્ટ સ્પર્શને પ્રતિસ વેદિત કરીએ છીએ. એ
શ્રી ભગવતી સૂત્ર : ૧૩