Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०२ सू०२ धर्मास्तिकायादिना मे कार्थकनामनि० ५०५ णं भंते! पुच्छा गोयमा ! अणेगा अभिवयणा पन्नता तं जहापोग्गलेइ वा पोग्गलस्थिकाएइ वा परमाणुपोग्गलेइ वा दुप्पएसिएड् तिपएसिएइ वा जाव असंखेजपए सिएइ वा अनंतपए सिएइ वा जे यावन्ने तहप्पगरा सव्वे ते पोग्गलत्थिकायस्स अभिवयणा । सेवं भंते! सेवं भंते! त्ति' ॥सू०॥
diesमे सए बीओ उद्देसो समन्तो ॥
छाया - धर्मास्तिकायस्य खलु भदन्त । क्रियन्ति अभिवचनानि प्रज्ञप्तानि ? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा - धर्मइति वा धर्मास्तिकायइति वा, माणातिपातविरमणमिति वा, मृषावादविरमणमिति वा एवं यावत् परिग्रहणविरमणमिति वा, क्रोधविवेक इति वा यावन् मिथ्यादर्शनशल्यविवेक इति वा, ईर्यासमितिरिति वा, भाषासमितिरिति वा एषणासमितिरिति वा, आदानभाण्डमात्र निक्षेपणासमितिरिति वा, उच्चारप्रत्रत्रण खेल जल्ल सिंघान परिष्ठापनिकासमितिरिति वा मनोगुप्तिरिति वा वचोगुप्तिरिति वा कायगुप्तिरिति वा यानि चान्यानि तथामकाराणि सर्वाणि तानि धर्मास्तिकायस्य अभिवचनानि । अधर्मास्तिकायस्य खलु भदन्त ! कियन्ति अभिवचनानि प्रज्ञप्तानि ? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा - अधर्म इति वा अधर्मास्तिकाय इति वा प्राणातिपात इति वा यावत् मिथ्यादर्शनशल्यमिति वा, ईर्याऽसमितिरिति वा यावत् उच्चारण यावत् परिष्ठापनिकाऽसमितिरिति वा मनोऽगुप्तिरिति वा, बचोगुप्तिरिति वा कायागुप्तिरिति वा, यानि च अन्यानि तथाप्रकाराणिसर्वाणि तानि अधर्मास्तिकायस्य अभिवचनानि । आकाशास्तिकायस्य खलु पृच्छा, गौतम ! अनेकानि अभिवचनानि मज्ञप्तानि तद्यथा आकाश इति वा आकाशास्तिकाय इति वा, गगन मिति वा, नम इति वा, सम इति वा विषम इति वा खहमिति वा विद्यमिति वा वीचिरिति वा विवरमिति वा अम्बरमिति वा अम्बरसमिति वा छिद्रमिति वा शुचिरमिति वा मार्ग इति वा मुखमिति वा अर्दइति वा व्यर्दइति वा आधार इति वा व्योमइति वा भाजनमिति वा अन्तरिक्षमिति वा श्याममिति वा अवकाशान्तरमिति वा अगममिति वा स्फटिकमिति वा अनन्तमिति वा यानिचान्यानि तथा प्रकाराणि सर्वाणि तानि आकाशास्तिकायस्याभिवचनानि । जीवास्तिकायस्य खलु मदन्त !
શ્રી ભગવતી સૂત્ર : ૧૩