Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०२ सू०२ धर्मास्तिकायादिनामैकार्थकनामनि० ५०९ रिति वा, 'भासासमिईइ वा' भाषासमितिरिति बा, 'एसणासमिईइ वा, एषणा समितिरिति वा, 'आयाणभंडमत्तनिक्खेवणासमिईइ वा' आदानभंडमात्रनिक्षे. पणासमितिरिति वा 'उच्चारपासणखेलजल्लसिंघाणपरिठ्ठावणियासमिईइ वा' उच्चारप्रस्रवणखेलजल्लसिंघानकपरिष्ठापनिकासमितिरिति वा 'मणगुत्तीइ वा' मनोगुतिरिति वा, 'वयगुत्तीइ वा' वचोगुप्तिरिति वा 'कायगुत्तीइ वा' कायराप्तिरिति वा 'जे यावन्ने तहप्पगारा सव्वे ते धम्मस्थिकायस्स-अभिवयणा' यानि चाप्य. न्यानि तथामकाराणि चारित्र्याख्यधर्मस्थाभिधायकानि-सामान्यरूपेण विशेषरूपेण वा वाक्यानि सर्वाण्यपि तानि धर्मास्तिकायस्याभिवचनानि-पर्याया द्वारा प्रकट की गई है 'ईरियासमिईइचा भासासमिईइवा एसणासमिईइवा आयाणभंडमत्तनिक्खेवणासमिई इवा' तथा ईर्यासमिति भाषासमिति एषणासमिति आदानभाण्ड मात्र निक्षेपणा समिति अथवा -'उच्चारपासवगखेलजल्लसिंघाणपरिट्ठावणियासमिईइवा' उच्चार प्रस्रवण खेल जल्ल सिंघानक परिष्ठापनिका समिति ये पांचो समितियां भी धर्मास्तिकाय के पर्यायवाची शब्द हैं। 'मणगुत्तीइ वा वयगुत्तीइ वा कायगुत्तीइ वा' अथवा मनोगुप्ति, वचन गुप्ति एवं कायगुप्ति ये ३ गुप्तियां भी धर्मास्तिकाय के पर्यायवाची शब्द हैं। इसी प्रकार 'जे यावन्ने तहप्पगारा सव्वे ते धम्मस्थिकायस्स अभिवयणा' इसी प्रकार के जो और भी चारित्ररूप धर्म के सामान्य विशेषरूप से अभिधायक शब्द हैं-वाक्य है-वे सब धर्मास्तिकाय के अभिवचन पर्यायवाची शब्द हैं तात्पर्य कहने का यह है कि जितने भी शब्द चारित्ररूप धर्म के प्रति
२४ पात वि३४ मे Avथी मता छे. 'ईरियासमिईइ वा भासासमिईइ वा' तथा ध्र्यासमिति, भाषासमिति 'एसणासमिई वा आयाणभंडमन्तनिक खेवणासमिईइ वा' भेषासमिति माहानामा निक्षेप समिति मया 'उच्चारपासवणखेल्लजल्लसिंधाणपरिद्वावणासमिईइ वा' या२, प्रसप, मेला, જલ, સિંઘાણક, પરિષ્ઠાપનિક સમિતિ એ પાંચ સમિતિ પણ
स्तियना पयायवायी ०४. छ. 'मणगुत्तीइ वा, वयगुत्तीइ वा कायगुत्तीइ વા અથવા મને ગુપ્તિ, વચનગુપ્તિ અને કાયમુપ્તિ આ ત્રણે ગુપ્તિ પણ
तयना पर्यायवाची शह छे. मे प्रमाणे "जे यावन्ने तहप्पगारा सव्वे ते धम्मस्थिकायस्स अभिवयणा' से प्रमाणे यात्रि३५ ५ । सामान्य વિશેષ રૂપથી અભિધાયક બીજા પણ જે શબ્દો છે, વાળે છે તે તમામ ધર્મો સ્તિકાયના પર્યાયવાચી શબ્દ છે. કહેવાનું તાત્પર્ય એ છે કે-ચારિત્ર રૂપ ધર્મનું
શ્રી ભગવતી સૂત્ર : ૧૩