Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१२
भगवती सूत्रे
यावन्ने' यानि चाप्यन्यानि 'तहप्पगारा' तथाप्रकराणि अधर्मास्तिकायस्य अभिधायकानि सामान्यतो विशेषतो वा वाक्यानि 'सव्वे ते' सर्वाण्यपि तानि, 'अधम्मस्थिकायस्स' 'अधर्मास्तिकायस्य 'अभिवयणा' अभिवचनानि-पर्यायशब्दाः कथितानि । आगासस्थिकायस्स णं पुच्छा' आकाशास्तिकायस्य खलु भदन्त ! पृच्छा ? हे भदन्त ! आकाशास्तिकायस्य कियन्ति अभिवचनानि प्रज्ञप्तानीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'अणेगा अभिवयणा पन्नत्ता' अनेकानि अभिवचनानि मज्ञप्तानि अनेके पर्यायशब्दाः आकाशास्तिकायस्य भवन्तीत्यर्थः, के ते तत्राह - 'तं जहा' तद्यथा - 'आगासेइ वा' आकाश इति वा 'आगासत्थिकाइ वा १' आकाशास्तिकाय इति वा आ-मर्यादया अभिविधिना वा सर्वे अर्थाः कान्ते स्वकीयं स्वकीयं स्वभावम् लभन्ते यत्र स तहप्पगारा' इसी प्रकार से जो और भी सामान्य विशेषरूप से अभिधायक वचन हैं 'सव्वे ते अधम्मस्थिकायस्स अभिवयणा' वे सब ही अधर्मास्तिकाय के पर्याय शब्द कहे गये हैं । अब आकाशास्तिकाय के पर्याय शब्दों को प्रकट किया जाता है-इसमें गौतम ने प्रभु से ऐसा पूछा है- 'आगासत्थिकायस्स णं पुच्छा' हे भदन्त आकाशास्तिकाय के पर्याय शब्द कितने हैं उत्तर में प्रभु ने कहा है- 'गोयमा' हे गौतम ! 'अणेगा अभिवयणा पण्णत्ता' आकाशास्तिकाय के अनेक पर्याय शब्द हैं 'तं जहा' जैसे- 'आगासेई वा आगासत्थि काये वा' सकलद्रयों का इसमें निवास है इसलिये इसका नाम आकाश है और यह आकाश ऐसी प्रदेशराशि है कि जिस में रहे हुए समस्त द्रव्य अपने २ स्वभाव को अपनी २ मर्यादा या अभिविधि से प्राप्त करके रहते हैं इसलिये 'जे यावन्ने तह पगारा' से रीते मील के सामान्य विशेष ३५थी यलिधावया छे. 'सव्वे ते अचम्मत्थिकायस्थ अभिवयगा' ते तमाम अधर्मास्तिકાચના પર્યાય શબ્દો કહ્યા છે.
હવે આકાશાસ્તિકાયના પર્યાય શબ્દેને બતાવવામાં આવે છે તેમાં गौतम स्वामी प्रभुने मे पूछे छे है- 'आगासत्थिकायरस णं पुच्छा' हे लग વન્ આકાશાસ્તિકાયના પર્યાયવાચક કેટલા શબ્દો છે? તેના ઉત્તરમાં પ્રભુ छे - 'गोयमा !' हे गौतम! 'अणेगा अभिवयणा पण्णत्ता' मा अशास्तिभयना पर्याय शब्ही अने४ छे. 'तेजड़ा' ते या प्रमाणे छे. 'आगासेई वा' आगास थकाइ वा सर्व द्रव्य तेमां निवास रहेसो छे, तेथी तेनु' नाम व्याश
એ પ્રમાણે છે. અને આ આકાશ એવી પ્રદેશ રાશી છે કે જેમાં રહેલા બધા જ દ્રન્યા પાતપાતાની મર્યાદા અથવા અતિવિધીથી પ્રાપ્ત કરે છે. તેથી તેનું
શ્રી ભગવતી સૂત્ર : ૧૩