Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२२
भगवतीसूत्रे 'ससरीरीइ वा२३' सशरीरीति-शरीरेण-औदारिकादिना सह विद्यते इति सशरीरी स्वावच्छिन्नभोगवत्वसंबन्धेन शरीरविशिष्ट इत्यर्थः२३, 'नायएइ वा२४' नायक इति वा नायकः-कर्मणां नेता२४, 'अंतरप्पाइति वा२५' अन्तरात्मा इति वा अन्त:-भव्यरूप आत्मा न तु बाह्यशरीरादिरूप इति अन्तरात्मा,२५, 'जे यावन्ने तहप्पगारा' यानि चाप्यन्यानि तथाप्रकाराणि-आत्मनः पर्यायवाचकाः शब्दाः, 'सब्वे ते जाव अभिवयणा' सर्वागि तानि यादभिवचनानि अत्र यावत्पदेन जीवास्तिकायस्येति संग्रहस्तथा च सर्व तथाविधाः शब्दाः जीवास्तिकायस्य अभिवचनानि-पर्याया भवन्तीति भावः । 'पोग्गलस्थिकायस्स णं भंते ! पुच्छा' पुद्गलास्तिकायस्य खलु भदन्त ! पृच्छा हे भदन्त ! पुद्गलास्तिका यस्य कियन्ति अभिवचनानि भवन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, नाम स्वयंभू भी है। औदारिक आदि शरीरों से यह मुक्तिप्राप्ति के पहिले तक रहता है इसलिये इसका नाम सशरीरी भी है कर्मों का नेता होने से इसका नाम नायक भी है सम्यग्दर्शनादि पर्यायवाला हो जाने से यह शरीर को और निज को जुदा २ कर लेता है, इसलिये अन्त में यह आत्मारूप ही हो जाता है इसलिये इस का नाम अन्तरात्मा भी है बाह्य शरीरादिरूप यह नहीं है तथा इसी प्रकार के 'जे यावन्ने तहप्पगारा सम्वे ते जाव अभिवयणा' जो और भी नाम हैं वे सब इसी जीवास्तिकाय के पर्यायवाची शब्द हैं ऐसा जानना चाहिये यहां यावत्पद से 'जीवस्थिकायरस' इस पद का संग्रह हुआ हैं अब गौतम प्रभु से ऐसा पूछते हैं-"पोग्गलस्थिकायस्स णं भंते ! पुच्छा' हे भदन्त ! पुद्गलास्तिकाय के अभिवचन पर्यायवाची शब्द कितने हैं ? તેથી તેનું નામ “નાયક એવું પણ છે, સમ્યગ્દર્શન વિગેરે પર્યાયવાળા તે શરીરને અને પિતાને જુદા જુદા કરે છે. તેથી અંતમાં તે આત્મારૂપે જ થઈ જાય છે. તેથી તેનું નામ “અંતરાત્મા” એવું પણ છે. આ બાહ્ય શરીર विगेरे ३१ नथी. तथा स शत 'जे यावन्ने तहप्पगारा सम्वे ते जाव अभिवयणा' भीon ५५ २ नाभा छ त मथा मा पस्तियना ५ पर्याय पाथी शहे! छे. तम सम. मड्डियां यावत् ५४थी 'जीवस्थिकायस्स' मे પદને સંગ્રહ થયે છે,
ફરીથી ગૌતમ સ્વામી પુદ્રાલાસ્તિકાયના સંબંધમાં પ્રભુને પૂછે છે કે'पोग्गलत्थिकायरस णं भंते ! पुच्छा' सावन् सास्तियना पर्यायवाय Aw! ८९ छ१ तेना उत्तरमा प्रभु छ है-'गोयमा ! अणेगे अभिवयणा'
શ્રી ભગવતી સૂત્ર : ૧૩