Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे कियन्ति अभिवचनानि प्रज्ञप्तानि ? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा-जीव इति वा जीवास्तिकाय इति वा प्राण इति या भूत इति वा सत्त्वइति वा विज्ञ इति वा चेता इति वा जेता इति वा आत्मेति वा रङ्गणमिति वा हिण्डुक इति वा पुद्गल इति वा मानव इति बा कर्ता इति वा विकर्ता इति वा जगन् इति वा जन्तुरिति वा योनिरिति वा स्वयम्भूरिति या सशरीर इति वा नायक इति वा अन्तरात्मा इति वा यानि चान्यानि अभिवचनानि तथामकाराणि सर्वाणि तानि यावदभिवचनानि। पुद्गलास्तिकायस्य खलु भदन्त ! पृच्छा ? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा-पुद्गल इति वा पुद्गलारितकाय इति वा परमाणुपुद्गल इति वा द्विपदेशिक इति वा त्रिप्रदेशिक इति वा यावद् असंख्येय. पदेशिक इति वा अनन्तपदेशिक इति वा यानि चान्यानि तथा प्रकाराणि सर्वाणि तानि पुद्गलास्तिकायस्याभिवचनानि । तदेवं भदन्त ! तदेवं भदन्त ! सू० २॥
॥विंशतितमशते द्वितीयोद्देशकः समाप्तः । टीका-'धम्मत्थिकायस्स णं भंते !' धर्मास्तिकायाय खल भदन्त ! 'केवइया अभिवयणा पन्नत्ता' कियन्ति अभिवचनानि प्रज्ञतानि अभिधायिकानि वचवचनानि-शब्दा इति अभिवचनानि धर्मास्तिकायस्य कतिपर्यायशब्दा इत्यर्थः, उत्तरमाह-'गोयमा!' इत्यादि, 'गोयमा' हे गौतम ! 'अणेगा अभिवयणा
अब सूत्रकार अभी २ कहे गये धर्मास्तिकायादिकों के एकार्थकगमों का पर्यायवाची शब्दों का कथन करते हैं इसमें गौतम ने प्रभुसे ऐसा पूछा है-'धम्मत्यिकायस्स णं भंते ! केवड्या अभिवयणा पञ्चत्ता' इत्यादि।
टीकार्थ-'धम्मत्थिकायस्सणं भंते ! केवहया अभिवशणा पन्नत्ता' हे भदन्त ! धर्मास्तिकायद्रव्य कि जो गतिशील जीव और पुद्गलों के चलने में सहायक होता है अभिघानक शब्द किलने कहे गये हैं ? धर्मास्तिकाय के पर्याय शब्द कितने हैं ? उत्तर में प्रभु ने कहा-'गोयमा!
હવે સૂત્રકાર પૂર્વોક્ત કહેવામાં આવેલ ધર્માસ્તિકાય વિગેરેના એક અર્થ વાળા ગામના પર્યાયવાચક શબ્દોનું કથન કરે છે.
'धम्मत्थिकायस्स गं भते ! केवइया' या
ट'-'धम्मत्थिकायस्स Q भते ! केवइया अभिवर णा एण्णत्ता' गौतम સવામી પ્રભુને એવું પૂછે છે કે- હે ભગવન ધર્માસ્તિકાય દ્રવ્ય કે જે ગતિ, શીલ, જીવ અને પુલોને ચાલવામાં સહાયક હોય છે તેના અભિધાયક શબ્દ-(પર્યાયવાચક) કેટલા કહેવામાં આવ્યા છે ? એટલે કે ધર્માસ્તિકાયના પર્યાયવાચક કેટલા શબ્દ કહેવામાં આવ્યા છે? તેના ઉત્તરમાં પ્રભુ
-3-'गोयमा! अणेगा अभिवयणा पन्नत्ता' 3 गौतम पारितायना
શ્રી ભગવતી સૂત્ર : ૧૩