Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
"
प्रमेयचन्द्रिका टीका श०२० उ०१ सू०१ ड्रीन्द्रियनामक प्रथमोद्देश निरूपणम् ४८९ संज्ञा इति यावत् - प्रज्ञा इति वा मन इति वा वागिति वा, यत् 'अम्हे णं आहार माहारेमो' वयं खलु आहारमाइरामः इत्येवं रूपेण असंज्ञिपञ्चेन्द्रियजीवानां संज्ञा प्रज्ञामनोवाक् न भवतीति भावः । किन्तु 'आहारेति पुणते' आहरन्ति पुनस्ते - आहारविषयक संज्ञायभावेऽपि ते आहारं कुर्वन्तीति भावः । ' तेखि भंते । जीवा' तेषां खलु भदन्त ! जीवानां पञ्चेन्द्रियाणाम् एवं सन्नाइ वा जाव बईइ वा' एवं संज्ञा इति वा यावद् वागिति वा, यावत्पदात् 'पन्नाइ वा मणेइ वा ' इत्यनयोः संग्रहः 'अम्हे णं इट्टानि सद्दे' वयं खलु इष्टानिष्टान शब्दान्, 'इट्ठा निडे रूवे' इष्टानिष्टानि रूपाणि- नीलपीतादिकानि 'इट्ठानिट्टे गंधे' इष्टानिष्टान्
मैं आहार कर रहा हूं तात्पर्य इस कथन का ऐसा है कि पश्चेन्द्रिय जीवों में दो प्रकार होते हैं एक प्रकार संज्ञी जीवों का है और दूसरा प्रकार असंज्ञी जीवों का है इनमें जो संज्ञी पञ्चेन्द्रिय जीव हैं उनके तो ऐसा विचार हुआ करता है कि हम आहार ग्रहण कर रहे हैं क्योंकि ऐसी विचारधारा मन से सम्बन्धित होती है और जो असंज्ञी पञ्चेन्द्रिय जीव है उनके ऐसी विचारधारा नहीं होती है क्योंकि उनके मन नहीं होता है ' आहारेति पुणते' फिर भी वे आहार तो करते ही हैं, अब गौतम पुनः इन्हीं के विषय में प्रभु से ऐसा पूछते हैं- 'तेसि णं भंते ! जीवाणं इत्यादि हे भदन्त । इन पञ्चेन्द्रिय जीवों को ऐसी संज्ञा यावत् वचन होता है ? यहां यावत् शब्द से 'पण्णाइ वा मणेइ वा' इन पदों का संग्रह हुआ है । कि हम लोग इष्टानिष्ट शब्दों को इष्टानिष्ट
પણ હાતું નથી. કે હું આહાર કરૂ છુ. આ કથનનુ તાત્પ એવું છે કેપ'ચેન્દ્રિય જીવેામાં એ પ્રકાર હાય છે. એક સ'ની જીવેાના પ્રકાર છે. અને ખીજો પ્રકાર અસ્ત્રની જીવાના છે, તેમાં જે સ`ગ્નિ પંચેન્દ્રિય જીવ છે, તેને એવા વિચાર થયા કરે છે કે અમે આહાર ગ્રહણ કરી રહ્યા છીએ કેમ કે એવી વિચારસરણી મન સાથે સંબંધવાળી છે અને જે અસ'ની પંચે ન્દ્રિય જીવ છે, તેને વિચારસરણી હાતી નથી. કેમ કે તેઓને મન હતું नथी. 'आहारे 'ति पुण वे' तो पशु तेथे आहार तो पुरे छे. इरीथी गौतम स्वाभीमान विषयमा समधभां प्रभुने मे पूछे छे भंते! जीवाण' इत्यादि हे भगवन् या पथेद्रिय लवाने सेवी वयन होय हे ? मडियां यावत् पहथी 'पण्णाइ वा मणेइवा' मा होना संग्रह થયા છે. કે અમે ઈષ્ટ અનિષ્ટ શબ્દોનું ઇષ્ટ અનિષ્ટ નીલ, પીત વીગેરે
- " वेसि णं
संज्ञा यावत्
શ્રી ભગવતી સૂત્ર : ૧૩