Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२०३०१ सू०१ द्वीन्द्रियनामकप्रथमोद्देशनिरूपणम् ४७९ 'तओ पच्छा' ततः पश्चात् साधारणशरीरग्रहणानन्तरम् ' आहारेति वा परिणामैंति वा सरीरं वा बंधति' आहरन्ति वा - आहारं कुर्वन्तीति वा परिणमयन्ति वाआहतपुद्गलानां परिणामं कुर्वन्ति वा शरीरं वा बध्नन्ति पश्चादविशिष्टशरीरं तज्जीवग्राद्यं गृहन्तीति वेत्यर्थः । भगवानाह - 'णो इण्डे' इत्यादि, 'जो इणट्ठे समड़े' नायमर्थः समर्थः, हे गौतम ! मिलिता अनेके द्वीन्द्रिया जीवाः एक शरीरं नोपभोगाय गृह्णन्तीति भावः । तदा किं कुर्वन्ति तत्राह - बेइंदियाणं' इत्यादि, 'बेइंदियाणं पत्तेबाहारा' द्वीन्द्रियाः खलु प्रत्येकाहारा द्वीन्द्रियजीवाः संभूय नाहरन्ति किन्तु एकैक एव आहारं कुर्वन्तीत्यर्थः 'पत्तेयपरिणामा' प्रत्येकपरिणामाः एकैकश एवं आहतद्गलानां परिणामं कुर्वन्तीत्यर्थः 'पत्तेयसरीरं होकर उस साधारण शरीर का 'बंधित्ता' बन्ध करके 'तओ पच्छा' उसके बाद - साधारणशरीर को ग्रहण करने के अनन्तर 'आहारेति वा परिणामेति वा सरीरं वा बंधंति' वे आहार करते हैं क्या ? तथा - आहृत पुद्गलों को रसादिरूप से परिणमाते हैं क्या ? और परिणमाने के बाद फिर विशिष्ट शरीर का बन्ध करते हैं क्या ? इस प्रश्न समूह के उत्तर में प्रभु कहते हैं 'णो इणट्टे समट्ठे' हे गौतम ! यह अर्थ समर्थ नहीं है। अर्थात् मिलित अनेक दीन्द्रियजीव उपभोग के लिये एक शरीर को साधारण शरीर को ग्रहण नहीं करते हैं । इसमें कारण क्या है ? तो इसके लिये कहा गया है कि वे 'वेइंदिया णं पत्तेयाहारा, पत्ते पपरिणामा, पत्तेयसरीरं बंधेति' दो इन्द्रिय जीव इकट्ठे होकर आहार नहीं करते हैं किन्तु जुदे २ रहकर ही सच स्वतंत्र २ होकर ही एक २ रूपमें
-
स ंभवी शडे छे ? तथा मे प्रमाणे हा याने ते साधारण शरीरनु' 'बंधित ' अध ४रीने 'तओपच्छा' ते पछी भेट! साधारण शरीर श्रद्धय पछी 'आहारेति वा परिणमंति वा सरीरं वा बंधंति' तेथे आडार ४२ छे ? तथा આહત પુદ્ગલેને રસ વિગેરે રૂપે પરિણમાવે છે? અને એ રીતે પરિણુ માન્યા પછી વિશેષ પ્રકારના શરીરને ખંધ કરે છે? આ પ્રશ્નોના ઉત્તરમાં પ્રભુ કહે छे -जो इण्ट्ठे समट्ठे' हे गौतम! या अर्थ परोभर नथी અથવા મળેલા અનેક એ ઈંદ્રિય જીવે ઉપલેાગ માટે એક શરીરને-સાધારણ શરીરને ગ્રહણુ કરતા નથી. તેનુ કારણ શું છે? તેમ ગૌતમ સ્વામીના પૂછવાથી तेना उत्तरमा प्रभु डे छे - बेइंदियाणं पत्तेयाहारा, पत्तेयपरिणामा, पत्तेयं सरीर बंधति' ये 'द्रिय वो थोडा थाने आहार उरता नथी. परंतु नुहा જુદા રહીને જ એટલે કે એક એક રૂપમાં રહીને જ આહાર કરે છે. અને
શ્રી ભગવતી સૂત્ર : ૧૩