Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०१ सू०१ द्वीन्द्रियनामकप्रथमोद्देशनिरूपणम् ४८३ 'वयजोगी वि कायमोगी वि' वचोयोगिनोऽपि काययोगिनोऽपि भवन्तीति 'आहारो नियमं छदिसिं' आहारो नियमात् षइदिशम् एतद्विषये विशेषविचार: प्रथमशतके आहारोद्देशके एव द्रष्टव्यः । 'तेसिं णं भंते ! जीवाणं' तेषां खलु भदन्त ! जीवानां द्वीन्द्रियजीवानाम् 'एवं सन्नाइ वा मणेइ वा वईई वा संज्ञेति पा-संज्ञा-आहारादिरूपा साऽस्ति वेत्यर्थः, प्रक्षेति वा प्रज्ञा-बुद्धिः साऽस्ति चेत्यर्थः मन इति वा-मनोऽस्ति वेत्यर्थः, वागिति वा वाक्-वचनमिति वा वागस्ति वेत्यर्थः 'अम्हे णं इटानिढे रसे' वयं खलु इष्टानिष्टान् रसान् इष्टाः-मनोनुकूलाः अनिष्टा:-अवाञ्छिता रसा इत्यर्थः तान् इट्टाणि? फासे' इष्टानिष्टान् स्पर्शान 'पडिसंवेदेमो' प्रतिसंवेदयामः वयं खलु इष्टानिष्टरसान् गृहीमः इष्टानिष्टान् स्पीश्च स्पृशामः इत्याकारिका बुद्धिस्तेषां विधते किम् ? इति प्रश्नः, होते हैं ये मनोयोगी नहीं होते हैं किन्तु वचनयोगी और काययोगी होते हैं यही बात 'दो नाणा दो अन्नाणा नियम, नो मणजोगी वयजोगी विकायजोगी वि' इन पदों द्वारा प्रकट की गई हैं। 'आहारो नियम छदिसि' इनका छहों दिशाओं का आहार होता है इस विषय का विशेष विचार प्रथम शतक के आहारोद्देशक में किया जा चुका है अतः वहीं से यह विषय देखना चाहिये 'तेसिं गंभंते ! जीवाणं एवं सन्नाइ वा' इत्यादिअब गौतम प्रभु से ऐसा पूछ रहे हैं कि हे भदन्त ! उन दो इन्द्रिय जीवों के क्या ऐसी संज्ञा आहारादिरूपसंज्ञा होती है प्रज्ञा घुद्धि होती है, मन होता है ? वचन होता है ? कि हम लोग इष्ट अनिष्ट रसों का तथा इष्टानिष्ट स्पों का प्रतिसंवेदन करते हैं अर्थात् हम इष्टानिष्ट रसों को ग्रहण करते हैं और इष्टानिष्ट स्पों को छूते हैं ? ऐसी बुद्धि क्या उनमें होती है? જ બે અજ્ઞાન હોય છે. તેઓ માગી હોતા નથી પણ વચનગવાળા भने आयोगवा डाय छे. मेरी वात 'दो णाणा दो अण्णाणा नियम, नो मणजोगी, वयजोगी वि० कायजोगी वि०' मा पह| द्वारा प्रगट रेस छे. 'आहारो नियम छद्दिसि' तया से हाथी माडा२ रे छे. मे विषयन। વિશેષ વિચાર પહેલા શતકના આહાર ઉદ્દેશામાં કરવામાં આવેલ છે. તેથી તે विषय सभ७ वा. 'तेसिणं भंते जीवाणं एवं सन्नाइवा' त्यादि.
- હવે ગૌતમ સ્વામી પ્રભુને એવું પૂછે છે કે-હે ભગવન તે બે ઈદ્રિય જીને એવી આહાર વિગેરે સંજ્ઞા હોય છે? પ્રજ્ઞા-બુદ્ધિ હેય છે? મન વચન હોય છે? કે અમે ઈષ્ટ અનિષ્ટ રસનું તથા ઈષ્ટ અનિષ્ટ સ્પરોનું પ્રતિસંવેદન કરીએ છીએ અર્થાત્ અમે ઈષ્ટ અનિષ્ટ રસોને ગ્રહણ કરીએ છીએ અને ઈષ્ટ અનિષ્ટ સ્પેશે કરીએ છીએ, એવી બુદ્ધિ તેઓમાં હોય છે? આ
શ્રી ભગવતી સૂત્ર : ૧૩