Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०९ सू०१ करणस्वरूपनिरूपणम् ५६५ भदन्त ! तदेवं भदन्त ! इति यावद्विहरति हे भदन्त ! यद् देवानुप्रियेण कथितं वत् एवम्-सर्वथा सत्यमेवेति कथयित्वा गौतमो भगवन्तं चन्दते नमस्यति, पन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सू० १ ॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकपविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि --- जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासिलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायामेकोनविंशतितमशतके
नवमोद्देशकः समाप्तः॥१९-९॥ जो आप देवानुप्रिय ने इस प्रकार से कहा है वह ऐसा ही है सर्वथा सत्य ही है २ इस प्रकार कहकर गौतम प्रभु को वन्दना नमस्कार करके अपने स्थान पर संयम और तपसे आस्मा को भावित करते हुए विराजमान हो गये। सू०१॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके उन्नीसवें शतकका
॥नवा उद्देशा समाप्त १९-९ । વિષયનું કથન યથાર્થ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ. ૧ાા જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના ઓગણીસમા શતકને નવમો ઉદ્દેશક સમાતા૧૯-૯
શ્રી ભગવતી સૂત્ર: ૧૩