Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
अथ दशमोद्देशकः प्रारभ्यते ॥ नवमोद्देशके करणे कथितं करणसम्बन्धादशमोद्देशके व्यन्तराणामाहारकरणं कथयिष्यते, तदनेन सम्बधेनायातस्य दशमोदेशकस्य इदमादिमं सूत्रम्'वाणमंतराणं' इत्यादि।
मूलम्-वाणमंतरा णं भंते! सव्वे समाहारा० एवं जहा सोलसमसए दीवकुमारुदेसओ जाव अप्पडियत्ति। सेवं भंते ! सेवं भंते ! ति ॥सू०१॥
छाया-वानव्यन्तराः खलु भदन्त ! सर्वे समाहाराः, एवं यथा पोडशशते द्वीपकुमारोदेशको यावत् अल्पदिका इति, तदेवं भदन्त । तदेवं भदन्त ! इति ॥सू. १॥ ___टीका-वाणमंतरा णं भंते' वानरन्तराः खलु भदन्त ! 'सव्वे समाहारा०' सर्वे समाहाराः सर्वे समशरीराः सर्वे समुच्छवासनिःश्वासाः, हे भदन्त ! सर्वेषा वानव्यन्तराणाम् अहाराः समाना एव भवन्ति समोच्छवासनिःश्वासा एव भवन्ति,
दशवे उद्देशे का प्रारंभनौवें उद्देशेमें करण के सम्बन्ध में कथन किया गया है इसी करण के सम्बन्ध को लेकर इस १० वें उद्देशे में व्यन्तरों के आहारकरण कहा जावेगा अतः इसी सम्बन्ध से इस १० वें उद्देशे को प्रारम्भ किया जा रहा है-'वाणमंतराणं भंते ! सव्वे समाहारा इत्यादि ।
टीकार्थ-गौतम ने प्रभु से ऐसा पूछा है-'सच्चे वाणमंतरा णं भंते!' हे भदन्त ! सब ही वानव्यन्तर (समाहारा०) क्या समान आहारवाले होते हैं ? समान शरीरवाले होते हैं ? समान उच्छ्रवासनिःश्वासवाले
सभा देशान। पारसનવમા ઉદ્દેશોમાં કરણના વિષયમાં કથન કરવામાં આવ્યું છે. આ કરણના સંબંધથી આ દસમા ઉદ્દેશામાં વ્યક્તોના આહાર કરણ કહેવામાં આવશે. તેથી આ સંબંધને લઈને આ દસમા ઉદ્દેશાને પ્રારંભ ४२वामा मावे छे.-वाणमंतरा गं भंते ! सव्वे समाहारा०' त्यादि
--- गौतम स्वाभीमे प्रभुने मे पूछ्यु छ ?-'सव्वे बाणमंतरा णं भंते !' 3 सपन मा पानव्य-तर 'समाहारा०' समान महाराणा डाय છે? સમાન શરીરવાળા હોય છે? સમાન ઉચ્છવાસ નિઃશ્વા સવાળા હોય છે?
શ્રી ભગવતી સૂત્ર : ૧૩