Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६४
भगवतीने तीति । 'फासकरणे अविहे' स्पर्शकरणमष्टविधम् स्पर्शानां कर्कश-मृदु-गुरुलघु-शीतोष्णस्निग्धरूक्षरूपाष्टप्रकारकत्सत् स्पर्शकरणमपि अष्टपकारकमेव भवतीति । 'संठाणकरणे णं भंते !' संस्थानकरणं खलु भदन्त ! 'कइविहे पन्नत्ते' कतिविधं प्रज्ञप्तम्-संस्थानकरणस्य कियन्तो भेदाः ? इति प्रश्नः भगवा. नाह-'गोयमा' इत्यादि, गोयमा' हे गौतम ! 'पंचविहे पन्नत्ते' पञ्चविध-पञ्च. प्रकारकं प्रज्ञप्तम्-कथितं संस्थानकरणमित्युत्तरम् , पञ्चविधत्वमेव दर्शयति-त जहा' इत्यादि. 'तं जहा' तद्यथा-'परिमंडलसंठाणकरणे' परिमण्डलसंस्थानकरणम् 'जाव आययसंठाण करणे' यावत् आयत्तसंस्थानकरणम् अत्र यावत्पदेन वृत्त-पत्र-चतुरस्रसंस्थानानां ग्रहणं भवति तया च परिमण्डलाबायतान्तभेदात् संस्थानकरणं पञ्च विधं भवतीति 'सेवं भंते ! से भंते ! ति जाव विहरइ' तदेवं भी पांच प्रकार का कहा गया है 'फासकरणे अविहे' स्पर्श-कर्कश, मृदु, गुरु, लघु, शीत, उष्ण, स्निग्ध एवं रूक्ष के भेद से आठ प्रकार का कहा गया है इसलिये स्पर्शकरग भी आठ पकार का कहा गया है 'संठाणकरणे णं भंते ! कहविहे पनत्ते' हे भदन्त ! संस्थानकरण कितने प्रकार का कहा गया है ? इसके उत्तर में प्रभु ने कहा है 'गोधमा ! संठाणकरणे पंचविहे पन्नत्ते' हे गौतम ! संस्थानकरण पांच प्रकार का कहा गया है जैसे-'परिमंडलमठाणकरणे जाव आययसंठाणकरणे' 'परिमंडलसंस्थान करण यावत् आयनसंन्धानकरण यहां यावत् शब्द से वृत्त, व्यत्र चतुरस्र इन संस्थानों का ग्रहण हुआ है तथा च परिमंडल संस्थान करण से लेकर आयतसंस्थान करण तक संस्थानकरण ५ प्रकार का कहा गया है। 'सेवं मंते! मेवं भंते ! त्ति जाव विहरई' हे भदन्त ! तथी २४१२९१ ५९३ पाय न डर छे. "फासकरणे अविहे' २५४४२, મૃદ,ગુરુ લઘુ શીત ઉષ્ણ, રિનગ્ધ અને રૂક્ષ એ ભેદથી સ્પર્શ આઠ પ્રકારના કહેલ
तथी २५४२५ मा २॥ २१ ह्या छ 'संठाणकरणे णं भंते ! काविहे पण्णत्ते उस स्थान २ ३ ४२४ा छ. तन उत्तरमा प्रभु Bह -गोयमा ! संठाणकरणे पंचविहे पण्णत्ते' 3 गौतम! सान31 पाय अतुं स छे. ते मा प्रमाणु छ.--'परिमंडलसंठाणकरणे जाव आययसंठाणकरणे' परिभ स स स्थान४२४थी यावत मायत संस्थान २६५ अलियां થાવત્ શબ્દથી વૃત્ત ચુસ્ત્ર, ચતુરસ, આ સંસ્થાને શ્રદુર્ણ કરાયા છે તેથી પરિમંડલ સંસ્થાનથી આરંભીને આયત સંસ્થાન કરણ સુધીના ૫ પાંચ પ્રકારના સંસ્થાને સમજવા.
'सेवं भंते सेवं भंते ! ति जाव विहरई' 3 समन् मा५ दृवानुप्रिये કરણના વિષયમાં જે કહ્યું છે. તે સઘળું તેમજ છે. આ૫ દેવાનુપ્રિયનું આ
શ્રી ભગવતી સૂત્ર : ૧૩