Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६२
भगवतीने त्रीन्द्रियमाणातिपातकरणम् चतुरिन्द्रियमाणातिपातकरणम् पञ्चेन्द्रियमाणातिपातकरणं चेति, पाणिनां पञ्चविधत्वात् प्राणातिपातकरणमपि पञ्चविधमेव भवतीति, 'एवं निरवसेसं जांच वेमाणियाणं' एवं निरवशेष यावद्वैमानिकानाम् एतत्सर्व पञ्चविधमपि माणातिपातकरणं नारकजीवादारभ्य वैमानिकान्तजीवानां वक्तव्य ज्ञातव्यं चेति । 'कइविहे णं भंते' कतिविधं कतिप्रकारकं खलु भदन्त ! 'पोग्गल. करणे पनत्ते' पुद्गलकरणं प्रज्ञप्तम् पुद्गलरूपं करणं पुद्गलस्य वा करणं पुद्गलेन वा करणं पुद्गले वा करणमिति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविहे पोग्गलकरणे पन्नत्ते' पञ्चविधं पुद्रलकरणं प्रज्ञतम्-कथित मित्युत्तरम् , 'तं जहा' तद्यथा-'वन्नकरणे' वर्णकरणम् , 'गंधकरणे' गन्धकरणम् 'रसकरणे' रसकरणम् ‘फासकरणे' स्पर्शकरणम् , 'संठाणकरणे' संस्थानकरणम् तथा च वर्णकरण १ गन्धकरण २ रसकरण ३ स्पर्शकरण ४ संस्थानकरण ५ भेदात् पुद्गल करणं पञ्चविधं भवतीति भावः । 'वन करणे णं भंते' वर्णकरणं खलु तिपातकरण के पांच प्रकार होने का कारण प्राणियों की पंचविधता है, एवं निरवसेसं जाव वेमाणियाण' यह सब पंचविध प्राणाति. पातकरण नारक जीव से लेकर वैमानिकान्त जीवों के होता है 'काविहेणं भंते ! पोग्गलकरणे पण्णत्ते' हे भदन्त ! पुद्गलकरण के कितने भेद हैं ? पुद्गलरूपकरण का नाम पुद्गलकरण है अथवा पुद्गल का करना यापुद्गल के द्वारा करना या पुद्गल में करना यह सब पुद्गगलकरण है इस प्रश्न के उत्तर में प्रभुने कहा है-'गोयमा! पंचविहे पोग्गलकरणे पणत्ते' हे गौतम! पुद्गलकरण के पांच भेद हैं। 'वन्न करणे.' वर्णकरण, गंधकरण, रसकरण, स्पर्शकरण और संस्थानकरण 'वण्णकरणे णं भते ! काविहे છે. પ્રાણાતિપાત કરણને પાંચ પ્રકાર હોવાનું કારણ પાંચ પ્રકારના પ્રાણિ डाय छे. ते छ. 'एवं निरवसेसं जाव वेमाणियाणं' 4 पांय प्रा२नु प्रा. તિપાત કરણ નારક જીવથી લઈને વૈમાનિક સુધીના જીવમાં હેય છે.
'कइविहे णं भंते ! पोगालकरणे पण्णत्ते' इससवन पुरस ४२नाटा ભેદ હોય છે? પુલ રૂપ કરણનું નામ પુદ્દલ કરણ છે. અથવા પુદ્ગલ દ્વારા કરવું અથવા પુલમાં કરવું અથવા પુદ્ગલનું કરવું આ બધા પુદ્દલ કરણ છે. तना उत्तरमा प्रभु ४ छ -'गोयमा! पंचविहे पोग्गलकरणे पण्णत्ते' ॐ गौतम ! ५६०४२ना पांय ले! छे ते या प्रमाणे छे-वन्नकरणे०' १ ४२६१, ४२१, २स४२४, २५४२६४ भने सस्थान ४२ 'वण्णकारणे णं भने ! कइविहे पण्णत्ते' सगवन् १४२६५८सा प्रश्न हा
શ્રી ભગવતી સૂત્ર : ૧૩