Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०९ सू०१ करणस्वरूपनिरूपणम्
ग्घायकरणे सत्तविहे' समुद्घातकरणं सप्तविधम् मारणान्तिकसमुद्घातादारभ्य केवलिसमुद्घातपर्यन्तं समुद्धावानां सप्तविधत्वात् समुद्घातकरणमपि नारकजीवादारभ्य यस्य यादृशं समुद्घातकरणम् तस्य तादृशं समुद्घातकरणं वैमा निकान्तजीवानां वक्तव्यं ज्ञातव्यं चेति । 'सन्नाकरणे चउबिहे' संज्ञाकरणं चतु र्विधम्-आहारसंज्ञाकरणम्-भयसंज्ञाकरणम् मैथुनसंज्ञाकरणम् परिग्रहसंज्ञाकरणम् इत्येवं संज्ञाकरणं चतुर्विधम् तत् नारकादारभ्य वैमानिकान्तजीवानां वक्तव्यं ज्ञातव्यं चेति । 'लेस्साकरणे छबिहे' लेश्याकरणं षविधम् कृष्ण-नीलकापोतिकतैजस-पद्म- शुक्लभेदात् लेश्याः षड् भवन्तीति अतो लेश्याकरणमपि षडूकी सत्ता के अनुसार होता है 'समुग्धाय करणे सत्तविहे पन्नत्ते' समुद्रघातकरण सात प्रकार का कहा गया है भारणान्तिक समुद्घात से लेकर केवलिसमुद्घात तक ७ समुद्घात होते हैं, यह समुद्घातकरण भी जिस जीव को जो समुद्घात होता है उसीके अनुसार उस जीव को होता है इस प्रकार यह समुद्घातकरण नारकों से लेकर वैमानिकान्त जीवों को होता है ऐसा जानना चाहिये 'सन्नाकरणे चउव्विहे' आहार संज्ञाकरण, भयसंज्ञाकरण, मैथुनसंज्ञाकरण और परिग्रहसंज्ञाकरण के भेद से संज्ञाकरण चार प्रकार का होता है यह संज्ञाकरण नारक से लेकर वैमा निककान्त जीवों को होता है 'लेस्साकरणे छबि हे०' कृष्ण, नील, कापोतिक, तैजस, पद्म और शुक्कलेश्या के भेद से लेश्याकरण ६ प्रकार
४५९
'मुग्ध करणे सत्तविहे पण्णत्ते' समुद्घात ४२] सात प्रभारना उडेल छे. તે આ પ્રમાણે છે. વેદના૧ કષાયર મારણાન્તિર ૩ વૈક્રિય૪ આહારકપ તૈજસ સમ્રુદ્ધાતા કેવીસમ્રુદ્ધાત મારણાન્તિક સમુદ્દાતથી આર’ભીને કૈવલીસમુદ્ ઘાત સુધીના સાત સમુદ્લાતા હૈાય છે. મા સાતળુ સમુદ્દાત પણ જે જીવને જે સમુદૂધાત કહ્યા હૈાય છે. તે અનુસાર તે તે જીવને હાય છે. આ રીતે આ સમુદ્ધાત કરણ નારકાથી આરભીને વૈમાનિક સુધીના જીવને હેાય છે. તેમ સમજવુ,
'सन्न करणे चउविविहे' आहार संज्ञा २ (मयस ज्ञाहरण मैथुनस ज्ञाहरण भने પરિગ્રહ સ’જ્ઞાકર એ રીતના ભેદ્યથી સંજ્ઞાકરણ ચાર પ્રકારનુ` કહેલ છે. આ सज्ञाश्णु नारम्थी मारलीने वैमानि सुधीना वने होय छे. 'लेस्साकरणे छविहे ०' दृष्णु, नीम, अयोति, तैक्स यद्म भने शुम्सना लेहथी बेश्या २७ પણ છ પ્રકારનુ' કહેલ છે. ા લેશ્યાકરણ પણુ જયાં જેટલી લેશ્યા હોય તે અનુ
શ્રી ભગવતી સૂત્ર : ૧૩