Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे एकेन्द्रियाणां भाषाया अभावादिति भावः । 'मणकरणे चउबिहे' मनाकरणं चतु. विधम् , सत्यमनःकरणम् , असत्यमनःकरणम् सत्यमृषामनाकरणम् असत्यमृषामनाकरणम् इत्येवं मनःकरणं चतुर्विधम् एतदपि मनःकरणं यस्य जीवस्य यादृशं मनःकरणं विद्यते तस्य तादृशमेव नारकादारभ्य वैमानिकान्त जीवानाम् एकेन्द्रियविकलेन्द्रियान् वर्जयित्वा वक्तव्यं तेषां मनसोऽभावात् इति । 'कसायकरणे चउबिहे' कषायकरणं चतुर्विधम्-क्रोधकषायकरणं, १ मानकषायकरणम् २ मायाकषायकरणम् , ३ लोभकषायकरणमित्येवं ४ भेदात् कपायकरणं चतुर्विधं भवति इदमपि नारकादारभ्य वैमानिकानजीवानां यथाविभागं ज्ञातव्यमिति । 'समुउसके अनुसार उस जीव के वही भाषाकरण होती है । 'मणकरणे च उब्धिहे' सत्य असत्य मिश्र और व्यवहार मन के भेद से मनाकरण भी चार प्रकार का कहा गया है यह मन करण भी जिस जीव को जैसा मन होता है उसी के अनुसार वहीं मनःकरण उसको होता है इसके कथन में एकेन्द्रिय और विकलेन्द्रियों को तथा असंज्ञिपञ्चेत्रियों को छोड दिया गया है। अतः नारक से लेकर वैमानिकान्त जीवों का कथन करना चाहिये एकेन्द्रिय और विकलेन्द्रिय को छोडने का कारण उनको मनका नहीं होना है 'कसायकरणे चउठिवहे' क्रोध, मान, माया और लोभ के भेद से कषायकरण चार प्रकार का कहा गया है, इस प्रकार क्रोधकषायकरण, मानकषायकरण, मायाकपायकरण, और लोभकषायकरण यह चार प्रकार का कषायकरणनारक से लगाकर वैमानिकान्त जीवों के अपनी २ कषायों
'मणकरणे च उबिहे' सत्य, असत्य, भिश्र, भने व्यवहार भनना ભેદથી મન:કરણ પણ ચાર પ્રકારનું કહેલ છે. આ મનકરણ પણ જે જીવને જેવું મન હોય છે, તે જ પ્રમાણે તેવું જ મનઃકરણ તેઓને હોય છે. આ મન કરણના કથનમાં એકેન્દ્રિય અને વિકલેન્દ્રિય તથા અસંશી પંચેન્દ્રિયને છોડવાનું કહેલ છે તેથી નારકથી આરંભીને વૈમાનિક સુધીના જીવમાં તેનું કથન કરવું જોઈએ. એકેન્દ્રિ અને વિકaन्द्रियान छ। वार्नु ४२५ तेन मनन। ममा छ तर छ. 'कसायकरणे चउबिहे' १५, मान, माया भने सलना मेथी ४५०५ ४२५१ या२ प्रा२नु કહેલ છે. એ રીતે ક્રોધકષાયકરણ માનકષાયકરણ, માયાકષાયકરણ, અને લેભકષાયકરણ, આ ચારે પ્રકારના કષાયકરણ નારકથી આરંભીને વૈમાનિક સુધીના જીવને પિતપોતાના કષાની સત્તા અનુસાર હેાય છે.
શ્રી ભગવતી સૂત્ર : ૧૩