Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२८
भगवती सूत्रे यावत्पदेन वैक्रियाहारकतैजसशरीराणां ग्रहणं भवतीति तथा औदारिकशरीरनिवृत्तिराहारकशरीर निवृत्तिर्वै क्रियशरीरनिर्वृत्तिस्तैजसशरीर निर्वृत्तिः कार्मणशरीरनिर्वृतिचेति पञ्चमकारा शरीर निर्वृत्तिर्भवतीति । 'नेरइयाणं भंते! नैरयिकाणां भदन्त ! कतिविधा शरीरनिर्वृत्तिः प्रज्ञप्ता इति प्रश्नः, उत्तरमाह - 'एवं चेव' एवमेव एवम् पूर्वोक्तप्रकारेणैव पञ्चप्रकारा शरीरनिर्वृत्ति नारकाणां ज्ञातव्येति, 'एवं जाव वेमाणियाणं' एवं यावद्वैमानिकानाम् अनेन चतुर्विंशतिदण्डकस्थाः सर्वेऽपि जीवाः यावत्पदग्राह्याः तथा च नारकादारभ्य वैमानिकान्तजीवानां पञ्चप्रकारा शरीरनिर्वृत्तिर्भवतीति । किं सर्वेषां जीवानां पञ्चविधाऽपि शरीरनिर्वृतिभवति ? नेत्याह- 'णवरं इत्यादि, 'नवरं नायन्त्रं जस्स जड़ सरीराणि नवरं ज्ञातव्यम् यस्य यानि शरीराणि, नवरम्-अयं विशेषः यत् यस्य नारकादेर्यानि शरीरों का ग्रहण हुआ है तथा च औदारिकशरीरनिवृत्ति, वैक्रियशरीरनिर्वृति, आहारक शरीर निर्वृप्ति, तैजसशरीर निवृत्ति और कार्मणशरीरनिर्वृति- इस प्रकार से शरीर निर्वृत्ति पांच प्रकार की होती है। अब गौतम प्रभु से ऐसा पूछते हैं- 'नेरइयाणं भते ।' हे भदन्त नैरधिक जीवों के कितने प्रकार की शरीर निवृत्ति होती है ? उत्तर में प्रभु कहते है 'एवं चेव' हे गौतम! नैरयिक जीवों के इसी प्रकार की शरीरनिर्वृत्ति होती है - ' एवं जाय वैमाणियाणं' वैमानिकों तक के भी इसी प्रकार की निवृत्ति होती है 'नवरं नाथव्वं जास जइ सरीराणि' तात्पर्य कहने का ऐसा है कि चतुर्विंशति दण्डकस्थ जितने भी जीव हैं उन सब के अपने २ योग्य शरीरों की निर्वृप्ति होती है, जैसे नारक जीवों के तैजस
અહિયાં યાવપદથી વૈક્રિય, આહારક, તેજસ એ ત્રણે શરીરા ગ્રહણ કરાયા છે. તેથી ઔદારિક શરીર નિવૃત્તિ ૧ વૈક્રિય શરીર નિવૃત્તિક ૨ મહારક શરીર નિવૃત્તિક ૩ તેજસ શરીર નિવૃત્તિ ૪ અને કામણુ શરીર નિવૃત્તિ ૫ આ રીતે શરીરનિવૃત્તિ પાંચ પ્રકારની થાય છે.
हवे गौतमस्वाभी अलुने गोवु पूछे छे है- 'नेरइयाणं भवे ! हे ભગવત્ નૈરયિક જીવાને કેટલા પ્રકારની શરીર નિવૃત્તિ થાય છે ? તેના ઉત્તરમાં अलु उडे छे - ' एवं चेव' हे गौतम नैरथि वा पूर्वेति प्रहारनी शरीरनिर्वृत्ति थाय छे. ' एवं जाव वेमाणियाणं' वैमानि है। सुधीमां य शेत्र अहारे शरीर निवृत्ति थाय छे. 'नवरं नायब्वं जस्स जइ सरीराणि ' કહેવાનુ તાત્પય એ છે કે-ચેાવીસ દ′ડકેામાં જેટલા જીવે છે. તે તમામને પાતપાતાના ચાગ્ય શરીરની નિવૃત્તિ હાય છે, જેમ કે-નારક જીવાને તૈજસ,
શ્રી ભગવતી સૂત્ર : ૧૩