Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०८ सू०१ जीवनिवृत्तिनिरूपणम् ४३३ प्रज्ञप्ता, 'तं जहा' तद्यथा 'सच्चा मणनिव्वत्ती' सत्यामनोनिर्वृत्तिः, 'जाव असच्चा मोसमणनिव्वत्ती' असत्यामृषा मनोनिवृत्तिः, अत्र यावत्पदेन 'मोसामण निव्वत्ती, सच्चामोसा मणनिम्नत्ती' अनयोः संग्रहो भवति, तथा च सत्या मनोनिवृत्तिः मृषामनोनिवृत्तिः सत्यामृषामनोनितिः, असत्यामृषामनोनित्तिरितिभेदेन चतस्रो मनोनित्तयो भवन्तीति, 'एवं एगिदियविगलिदियरज्जं जाव वेमाणियाणं' एवम् एकेन्द्रियविकलेन्द्रियवर्ज याद्वैमानिकानाम् एकेन्द्रियविकलेन्द्रिययोमनसोऽभावेन मनोनित्यभावात् शेषाणां वैमानिकान्तजीवानां मनसः सद्भावेन मनोनि तिर्भवतीति ।६। 'कइविता णं भने' कतिविधा खलु भदन्त ! 'कसाय निव्वत्ती पन्नत्ता' कषायनिर्वृत्तिः प्रज्ञप्ता, भगवानाह-'गोयमा' इत्यादि. 'गोयमा' हे गौतम ! 'चउबिहा कसायनिव्वती पन्नत्ता' चतुर्विधा कषायनिवृत्तिः प्रज्ञता 'तं जहा' तद्यथा 'कोहकसायनिव्यत्ती' क्रोधकपायनि:त्तिः 'जाव लोभकसाय 'सच्चा मणनिव्वत्ती' सत्या मनोनितिअसत्या मनोनिवृत्ति, सत्यासत्यामनोनिवृत्ति और अनुभयमनोनिवृत्ति यह चार प्रकार की मनो. निवृत्ति एकेन्द्रिय और विकलेन्द्रिय जीवों के सिवाय शेष वैमानिकान्त जीवों को होती है । इन दोनों के छोडने का कारण उनको मन नहीं होता है यह मनोनिवृत्ति जिन जीवों के मन होता है उन्ही को होती है मन संज्ञी पञ्चेन्द्रिय जीवों के हो होता है अतः उन्हीं के इसकी निवृत्ति होती है 'काविहा णं भंते ! कसायनिव्वत्ती पण्णत्ता' हे भदन्त ! कषायनिवृत्ति कितने प्रकार की कही गई है ? तो इस प्रश्न के उत्तर में प्रभु ने कहा-'गोयमा ! चविहा०' हे गौतम ! कषायनिवृत्ति 3 गीतम! यार ४२नी मनोवृत्ति उडमा मावी छ. 'तंजहा' ते भा प्रमाणे छे. 'सच्चा मणनिव्वत्ती' सत्या मनोनियति, असत्या मनोनिवृत्ति२, સયાસત્યા મને નિવૃત્તિ૩, અને અનુભય મનોનિવૃત્તિ આ ચારે પ્રકારની મને નિવૃત્તિ એકેન્દ્રિય છે અને વિકસેન્દ્રિય જીવેને છેડીને બાકીના વૈમાનિક સુધીના જેને હોય છે. એકેન્દ્રિય અને વિકસેન્દ્રિય એ બન્નેને છોડવાનું કારણ તેઓને મન હેતું નથી તેજ છે. આ મને નિવૃત્તિ જે ને મન હોય છે તેને જ કહી છે. અને સંજ્ઞી પંચેન્દ્રિય જીવને જ મન હેય છે. તેથી તેઓને આ મને નિવૃત્તિ હોય છે.
'कइविहा णं भंने ! कसायनिवत्ती पन्नता' भगवन् षायनित ५४१२नी अपामा भावी छ १ मा प्रश्न उत्तरमा प्रभु ४ छ -गोयमा ! चउठिवहा०' गीतम! पायनिवृत्ति २ ५२नी म मावी छ. ते
શ્રી ભગવતી સૂત્ર: ૧૩