Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५४
भगवतीसूत्रे भावस्य वा करणं भावेन वा करणं भावे वा करणमिति भावकरणम् , एवं प्रका. रेण करणं पञ्चविधं भवतीति । 'नेरइयाणं भंते ! कइविहे करणे पन्नत्ते' नैरयिकाणां भदन्त ! कतिविधं करणं प्रज्ञप्तम् हे भदन्त ! पञ्चविधकरणेषु कतमतकरणं नारकजीवानां भवतीति प्रश्नः, भगवानाह-'गोयमा' हे गौतम ! 'पंचविहे करणे पन्नत्ते' पञ्चविधं करणं प्रज्ञप्तम् नारकजीवानाम् 'तं जहा' तद्यथा-'दव्यकरणे जाव भावकरणे' द्रव्यकरणं यावद्भावकरणम् अत्र यावत् पदेन क्षेत्रकालमानां ग्रहणम् , तथा च-नारकजीवानां द्रव्यक्षेत्रकालभवभावात्मकं पञ्चपकारकमपि करणं भवतीत्यर्थः । ‘एवं जाव वेमाणियाणं' एवं यावद्वैमानिकानां , एवम्-नारकवदेव पश्च स्थावरजीवादारभ्य वैमानिकजीवपर्यन्तानां द्रव्यक्षेत्रकालभवभावात्मक पञ्चविधमपि करणं भवतीति भावः । 'कइविहे गं भंते !' कतिविध-कतिपकारक खल भदन्त ! 'सरीरकरणे पन्नत्ते' शरीरकरणं प्रज्ञप्तमिति प्रश्नः, भगवानाह'भाव करणे' भाव ही का नाम करण है अथवा भाव का करना, या भाव के द्वारा करना, या भाव में करना इसका नाम भावकरण है इस प्रकार से करण पांच प्रकार का होता है। ___ अब गौतम प्रभु से ऐसा पूछते हैं 'नेरइयाणं भंते ! कह०' हे भदन्त ! इन पांच करणों में नारक जीवों को कितने करण होते हैं ? उत्तर में प्रभु कहते-'गोयमा ! पंचविहे करणे पण्णत्ते.' हे गौतम ! नारक जीवों के पांचों प्रकार के करण होते हैं अर्थात् द्रव्यकरण से लेकर भावकरण तक के सब करण नारक जीवों को होते हैं 'एवं जाव वेमाणियाणं' इसी प्रकार से नारक जीवों के जैसे ही पांच स्थावरों से लगाकर वैमानिक जीवों तक के द्रव्य क्षेत्र, काल, भव और भावरूप पांचों ही करण होते हैं 'काविहे गं भंते ! सरीरकरणे पण्णत्ते' हे भदन्त | નામ જ કરવું છે. અથવા ભાવનું કરવું તેનું નામ ભાવકરણ છે. આ રીતે કરણ પાંચ પ્રકારના હોય છે.
ફરીથી ગૌતમ સ્વામી પ્રભુને પૂછે છે કે હે ભગવદ્ આ પાંચ પ્રકારના કરણમાંથી નારક જીને કેટલા કરણ હોય છે. ૧ તેના ઉત્તરમાં પ્રભુ કહે छ ई-गोयमा! पंचविहे करणे पण्णत्ते' 3 गीतम! ना२४ ७वान पाये પ્રકારના કારણ હોય છે. અર્થાત્ દ્રવ્યકરણથી ક્ષેત્રકરણ કાલકરણ ભવકરણ અને ભાવકરણ સુધીના બધા જ કરણ નારક જીને हाय छ, 'एवं जाव वेमाणियाण' मे शते ना२४ वानी म । પાંચ સ્થાવરોથી આરંભીને વૈમાનિક જી સુધીમાં દ્રવ્ય, ક્ષેત્ર, કાલ, ભવ અને ભાવરૂપ પાંચે કરણે હોય છે. અર્થાત્ વીસે દંડકામાં પાંચ કરણે હોય છે.
શ્રી ભગવતી સૂત્ર : ૧૩