Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४०
भगवतीसूत्रे प्रज्ञप्ता-कथिता, 'जहा' तद्यथा 'कण्हलेस्सानियती' कृष्णलेश्यानिवृत्तिः 'जाव मुक्कलेस्सानिव्वत्तो' यावत् शुक्ललेश्यानिवृत्तिः, अत्र यावत्पदेन नीलकापो तिक-तैजस-पद्म-लेश्यानां संग्रहो भवति तथा च कृष्ण-नील-कापोतिक-तैजस पद्म-शुक्ल-लेश्यारूपाः षटूसंख्यका लेश्यानिवृत्तयो भवन्तीति । 'एवं जाव वेमाणियाणं जस्स जइ लेताओ' एवं यावद्वैमानिकानाम् , यस्य या लेश्याः नारकादारभ्य वैमानिकान्तजीवानां ता लेश्याः ज्ञातव्याः, परन्तु यस्य जीवस्य यावन्त्यश्च लेश्या भवन्ति कृष्णनीला कारोतिका, इत्यादिकाः, एका द्वे तिस्रो वा इत्यादिकाः तस्य ता ज्ञातव्याः इति ।१४। 'कइविहा णं भंते' कतिविधा खलु भहन्त ! 'दिद्विनिम्नत्ती पन्नत्ता' दृष्टिनिवृत्तिः प्रज्ञप्ता ? भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिविहा दिद्विनिमत्ती पन्नत्ता' त्रिविधा दृष्टिनिर्वृत्तिः पज्ञप्ता 'तं जहा' तथथा 'सम्मादिविनिव्वत्ती' सम्यग्दृष्टिनिर्वृत्तिः, होती है। 'तं जहा' जैसे-'कण्हलेस्सानिवत्ती' कृष्णलेश्यानिवृत्ति यावत् नीललेश्यानिवृत्ति कापोतिक लेश्यानिवृत्ति, तैजसलेश्यानिवृत्ति पनलेश्यानिवृत्ति और शुक्ललेश्यानिवृत्ति एवंजाव वेमाणियाण' यह लेझ्या. निवृत्ति जिस जीव को जो जो लेश्याएं होती हैं उसी लेश्या की निवृत्ति उस २ जीव को होती है और यह लेश्या निवृत्ति नारक से लेकर वैमानिक तक के समस्त संसारी जीवों के होती है, इस प्रकार जिन जीवों में जितनी लेश्याएं पाई जाती हैं उन जीवों में उतनी कहनी चाहिये। हे भदन्त! दृष्टि निवृत्ति कितने प्रकार की कही गई ? तो इसके उत्तर में प्रभु ने 'तिविहादिहि' हे गौतम! दृष्टिनिवृत्ति सम्यग्दृष्टि निवृत्ति मिथ्यादृष्टि'छविहा' अश्या निवृत्ति छ प्र४२ वाम मावी छ. 'तंजहा' ते ॥ प्रभारी छ 'कण्हलेस्सा निव्वत्ती.' वेश्यानिवृत्ति या नातवेश्या निवृत्ति, કાપિતિક વેશ્યા નિવૃત્તિ. તૈજસ લેશ્યાનિવૃત્તિ, પદ્મવેશ્યા નિવૃત્તિ અને શુકલ खेश्यानिवृत्ति एवं जाव वेमाणियाण' मा सेश्यानिवृत्ति पनेर જે વેશ્યાએ હોય છે, તેજ વેશ્યાની નિવૃત્તિ તે તે જીવને હોય છે. આ સ્થા નિવરિ નારકથી લઈને વૈમાનિક સુધીના સઘળા સંસારી જીવોને હોય છે. કોઈને કૃષ્ણ, નીલ અને કાપેતિક વિગેરે સ્થાઓ હોય છે. કેઈને એક, કેઈને છે અને કેઈને ત્રણ વિગેરે લેશ્યા નિવૃત્તિ હોય છે. એ રીતે જે જીવને જે લેસ્યા નિવૃત્તિ હોય તે જીવને તે વેશ્યા કહેવી જોઈએ.
હે ભગવન દૃષ્ટિ નિવૃત્તિ કેટલા પ્રકારની કહેવામાં આવી છે? તેના हत्तरमा प्रभुणे ४ह्यु -'तिविहा दिद्वि०' है गौतम दृष्टि मित्त-सभ्य દૃષ્ટિ નિવૃત્તિ, મિથ્યા દૃષ્ટિ નિવૃત્તિ અને સમ્યગૃમિથ્યા દષ્ટિ નિવૃત્તિ એ
શ્રી ભગવતી સૂત્ર : ૧૩