Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ ३०८ ०१ जीवनिर्वृत्तिनिरूपणम्
ર
'मिच्छादिद्विनियती' मिध्यादृष्टिनिर्वृत्तिः 'सम्सामिच्छादिद्विनिष्पत्ती' सम्यम्मिथ्यादृष्टिनिवृत्तिः, हे गौतम! सम्यग्दृष्टिनिवृत्ति-मिथ्यादृष्टिनिवृत्ति-सम्यगमिध्यादृष्टिनिर्वृत्तिः भेदाद् तिस्रो दृष्टिनिवृत्तयोऽभिमता इति । ' एवं जात्र बेमाणियाणं जस्स जइ विहा दिट्ठी एवं यावद्वैमानिकानाम् यस्य यद्विधा-यम कारा यत्संख्यका च दृष्टिः सा तस्य ज्ञातव्या, दृष्टिश्च नारकादारभ्य वैमानिकान्तजीवानां भवति, तत्र सम्यगृष्टिः भव्यानाम् आसन्नमोक्षमार्गाणाम् मिध्यादृष्टिरेकेन्द्रियादीनाम् सम्यग्र मिध्यादृष्टिः सामान्यतो मनुष्यादीनामिति विवेकः | १५ | 'कविह्ना णं भंते' कतिविधा खलु भदन्त ! 'णाणनिव्वात्ती पन्नत्ता' ज्ञाननिवृत्तिः प्रज्ञप्ता, ज्ञानभिर्वृत्तयः - ज्ञानस्य निर्वृत्तयः- आभिनिबोधिकादितया निष्पत्तयः कियन्तो भवन्तीति प्रश्नः, भगवानाह - गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविद्या णाणनिव्वती पन्नत्ता' पञ्चविधा पञ्चमकारा ज्ञाननिवृत्ति भवन्तीति, 'तं जहा ' तद्यथा 'आमणिषोडियणाण निव्वत्ती' आभिनिबोधिकज्ञाननिवृत्तिः, 'जाव केवळ गाणनिव्वती' यावर केवलज्ञाननिर्वृत्तिः, अत्र यावत्पदेन श्रुतावधिनिवृत्ति और सम्यग्मिथ्यादृष्टिनिवृत्ति के भेद से तीन प्रकार की कही गई है. यह दृष्टिनिवृत्ति नारक से लेकर वैमानिक तक के समस्त संमारी जीवों को होती है किसी के मिध्यादृष्टिनिवृत्ति होती है किसी के सम्पष्टनिवृत्ति होती है किसी के उभयदृष्टिनिवृति होती है । जिन जीवों में जितनी दृष्टियां पाते हों, उनको उतनी दृष्टिनिवृत्ति कह देनी चाहिये । 'कविहाणं भंते ! णाणनिव्वन्ती पण्णत्ता' हे भदन्त ! ज्ञाननिवृत्ति कितने प्रकार की होती है ? तो इसका उत्तर प्रभु ने ऐसा दिया है कि- 'गोमा' हे गौतम! 'पंचविहा गाण०' ज्ञाननिरृति पाँच प्रकार की होती है, आभिनियोधिक आदिरूप से जो ज्ञान की परिणति होती है उसीका नाम ज्ञाननिर्वृत्ति है। 'आभिणियोहिय
રીતના ભેદથી ત્રણ પ્રકારની કહેવામાં આવી છે. આ દૃષ્ટિ નિવૃવૃત્તિ નરકોથી આર’ભીને વૈમાનિક સુધીના સઘળા સ’સારી જીવાને હોય છે. કોઇને સમ્યદૃષ્ટિ નિવૃત્તિ હોય છે. કાઈ ને મિથ્યાદૃષ્ટિ નિવૃત્તિ હોય છે કોઈને ઉભય દુષ્ટિ નિવૃત્તિ હોય છે. નજીકના મેક્ષ મા વાળા ભવ્ય જીવાને સમ્યગ્યેષ્ટિ હાય છે. એકેન્દ્રિયાક્રિકાને મિથ્યાષ્ટિ હોય છે. અને સામાન્યથી મનુષ્યને सभ्य मिथ्यादृष्टि होय छे. 'कइविहाणं भंते! णाणनिव्बत्ती' हे भगवन् જ્ઞાન નિવૃત્તિ કેટલા પ્રકારની કહી છે? તેના ઉત્તરમાં પ્રભુએ કહ્યુ. કે'गोयमा ! गौतम ! 'पंचविह्ना णाण०' ज्ञाननिवृत्ति यांथ प्रहारनी उडेवामां આવી છે આભિનિએધિક વિગેરે રૂપથી જ્ઞાનની જે પિરણત થાય છે. તેનું ४ नाम ज्ञाननिवृत्ति छे. 'आभिणिवोहियणाणनिव्वत्ती०' सामिनिधि ज्ञान
શ્રી ભગવતી સૂત્ર : ૧૩