Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०८ सू०१ जीवनिवृत्तिनिरूपणम्
निवृत्तिः मज्ञप्ता 'वं जहा' तद्यथा 'सागारोवओगनिव्वत्ती' साकारोपयोगनिवृत्तिः, 'अणागारोवओगनिव्वती' अनाकारोपयोगनिवृत्तिश्च, एवं जाव वैमाणियाण' एवं यावद्वैमानिकाना साकाराना कारोपयोग निर्वृत्तिभेदेन उपयोगनिवृत्ति द्विविधा, साच उपयोगनिवृत्तिर्वैमानिकान्तजीवानां भवतीति भावः । १९ । प्रकृतविषये द्वे संग्रहाथे भवतः ते एवाह - 'जीवाणं' इत्यादि,
ttarai नारकादारभ्य वैमानिकान्तानां चतुर्विंशतिदण्डकजीवानाम् एता या निवृत्तयो भवन्ति, तत्र प्रथमा जीवनिर्वृत्तिः सा च एकेन्द्रियादिजीवभेदात् पञ्चविधा |१| ततो द्वितीया कर्मनिवृत्तिः सा च कर्मनि सिनावरणीयादिभेदैरष्टविधा नारकादि वैमानिकान्तानाम् |२| ततश्च शरीरनिवृत्तिः, सा औदारिकादिमेदेन पञ्चकारा वैमानिकान्तानाम् | ३ | सर्वेन्द्रियनिर्वृत्तिः श्रोत्रादिभेदेन पथयोग हैं साग की निर्वृत्ति साकारोपयोगनिवृत्ति है, और निराकारोपयोग की निवृत्ति निराकारोरोगनिवृत्ति है यह साकारोपयोगनिवृत्ति और निराकाररोपयोग निर्वृत्ति समस्त संसारीजीवों को होनी है क्योंकि जीव का लक्षण ही उपयोग है १९ । प्रकृत विषय में दो संग्रह गाथा इस प्रकार से हैं 'जीवाणं' इत्यादि । नारक से लेकर वैमानिक तक के चतुर्विंशतिदण्डकस्थ जीवों के ये निवृत्तियां होती हैं इसमें जो जीवनिवृत्ति है वह एकेन्द्रिय आदि जीव के भेद से पांच प्रकार की है१, दूसरी कर्मनिवृति ज्ञानावरणीयादिके भेद से आठ प्रकार की होती है और यह नारकादि वैमानिकान्त जीवों को होती है २, औदारिक आदि शरीर के भेद से शरीर निवृत्ति पांच प्रकार की होती है और यह भी समस्त संसारी जीवों को होती है ३. सर्वेन्द्रियनिवृत्ति श्रोत्रेन्द्रियादि के ओगनिव्वत्ती दुबिहा०' सारोपयोग निर्वृत्ति भने निशाशययोगनिवृत्ति એ રીતે ઉપયેગનિવૃત્તિ એ પ્રકારની કહી છે. આ સાકાર યાગનિવૃત્તિ અને નિરાકાર પચેગ નિવૃત્તિ બધા જ સંસારી જીવાને હાય છે. કેમ કે જીવનું લક્ષણ જ ઉપયોગ છે. ૧૯ આ ચાલુ વિષય સમ’ધી मे सौंथड़े गाथा या प्रमाणे छे.- 'जीवा नं०' छत्याहि तारस्थी भारलीने વૈમાનિક સુધીના ચાવીશે દડકમાં રહેલા જીવાને આ નિવૃત્તિયેા હોય છે તેમાં પહેલી જીવનિવૃત્તિ છે, તે એકેન્દ્રિય વિગેરે જીવના ભેદથી પાંચ પ્રકારની છે.૧, બીજી ક નિવૃત્તિ જ્ઞાનાવરણીય વિગેરેના ભેદથી આઠ પ્રકારની કહી છે, અને તે નાકથી લઈને વૈમાનિક સુધીના જીવામાં હાય છે.ર, ઔદારિક વિગેરે શરીરાના ભેદથી શરીર નિવૃત્તિ પાંચ પ્રકારની થાય છે. અને એ પણ બધા જ સસારી જીવાને ય છે.૩, સવેન્દ્રિય નિવૃત્તિ, શ્રેત્રેન્દ્રિય નિવૃત્તિ
શ્રી ભગવતી સૂત્ર : ૧૩
४४५