Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३८
भगवतीसूत्रे निवृत्तिः प्रज्ञप्ता तत्र मूगे धान्यविशेषः तस्य दलवत् चन्द्रवद्वा गोलाकारं पृथिवीकायिकजीवानां संस्थानं भवतीत्युत्तरम् , 'एवं जस्स संठाणं' एवं यस्य जीवस्य यद् यादृशं संस्थानं तस्य जीवस्य तत्-तादृशं संस्थानं वक्तव्यम् , तथाहि नारकाणां विकलेन्द्रियाणां हुण्डसंस्थानम् पृथिवीकायिकजीवानां ममूरचन्द्राकारं संस्थानम् , अप्कायिकानाम् स्तिबुकं-जलबुद्बुदः, तत्सदृशं संस्थानम् । तेजस्का. यिकानां मूचोकलापसंस्थानम् , वायु कायिकानां पताकासंस्थानम् वनस्पतिकायिकानां नानाविधसंस्थानम् पञ्चेन्द्रियतिरश्चां मनुष्याणां च षडपि संस्थानानि इति । कियत्पर्यन्तं संस्थानं वक्तपम् तत्राह-'जाव वेमाणियाण' यावद्वैमानिकानाम् नारमसूर के दालका अथवा चन्द्रमा का आकार गोल होता है ऐसी ही होती है 'एवं जस्स ज संठोणं' इसी प्रकार से जिस जीव को जो संस्थान होता है उस जीव को उसी संस्थान की निवृत्ति कहनी चाहिये तात्पर्य इसका ऐसा है कि-नारकों के एवं विकलेन्द्रियों को हुडसंस्थान होता है पृथिवीकायिक जीवों को ममूरचन्द्राकारसंस्थान होता है अप्कायिक जीवों को जलवुवुद के जैसा संस्थान होता है तेजाकायिक जीवों को सूचीकलाप के जैसा संस्थान होता है वायु कायिक जीवों को पताका के जैसा संस्थान होता है एवं वनस्पतिकायिक जीवों का कोई नियत संस्थान नहीं होता है, किंतु नानाविध संस्थान होता है, पञ्चेन्द्रिय तिर्यश्च और मनुष्यों के छहों प्रकार के भी संस्थान होते हैं 'जाव वेमाणियाणं' इस प्रकार नारक से लेकर वैमानिक पर्यन्त जीवों के जो संस्थान होता है वही संस्थान उसके कहना चाहिये । १२ डाय छे. 'एवं जस्स जं संठाण' मे शतके ०२ २ सयान डीय छ, તે જીવને તેજ સંસ્થાનની નિવૃત્તિ કહેવી જોઈએ. કહેવાનું તાત્પર્ય એવું છે કે-નાર અને વિકલેન્દ્રિયને હુંડ સંરથાન હોય છે, પૃથ્વીકાયિક જીવને મસૂર અથવા ચંદ્રાકાર ગોળ સંસ્થાન હોય છે. અષ્કાયિક જીને જળના પરપોટા જેવું સંસ્થાન હોય છે. તેજસ્કાયિક જીને ધજાના જેવું સંસ્થાન હોય છે. અને વનસ્પતિકાયિક જીવોને કેઈ નિશ્ચિત રૂપનું સંસ્થાન હતું નથી. પરંતુ અનેક પ્રકારના સંસ્થાને હોય છે, પંચેંદ્રિય તિય ચ અને મનુષ્યને એ પ્રકારના સંસ્થાને હોય છે,
'जाव वेमाणियाण' AL ना२३tथी भालीन वैमानि सुधान। જીવને જે સંસ્થાન હોય છે, તેજ સંરથાન તેઓને કહેવા જોઈએ.૧૨ “જાविहा गंभ! सन्नानिवत्ती पण्णत्ता' सावन में शानिवृत्ति सा नी
શ્રી ભગવતી સૂત્ર : ૧૩