Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०८ सू०१ जीवनिवृत्तिनिरूपणम् ४३५ सेसं जाव वेमाणियाणं' एवं निरवशेष यावद्वैमानिकानाम् , अत्र यावत्पदेन सर्वोऽपि चतुर्विंशतिदण्ड कस्थो जीवराशिः परिगृहीतो भवति ततश्च सर्वेऽपि पश्चसु अन्यतमवर्णनिर्वृत्तिमन्तो भान्त्येवेति भावः । एवं गंधनिबत्ती दुविहा' एवम्-वर्णवदेव गन्धनित्तिद्विविधा सुरभिदुरभिभेदात् साच 'जाव वेमाणियाणं' यावद्वैमानिकानाम्-नारकादारभ्य वैमानिकपर्यन्तजीवानां द्विपकारिका गन्धनि
त्तिः भवति गन्धद्वये एकस्यावश्यम्भावादिति ।९। 'रसनिबत्ती पंचविहा जात्र वेमाणियाणं' रसनि तिः पञ्चविधा यावद्वैमानिकानाम् मधुरादिभेदेन रसानां पश्च. विधत्वात् रसनित्तिरपि पश्चप्रकारा भवति सा च रसनि त्तिः सर्वजीवानां वैमा. निकपर्यन्तानां भवति ।१०। फाप्सनिबत्ती अट्ठविहा जाव वेमाणियाण' स्पर्शनि
त्तिरष्टविधा यावद्वैमानिकानाम् कर्कशादिभेदेन स्पर्शस्याष्टविधत्वात् तभित्तयोऽपि अष्टपकारकाः ताश्च स्पर्शनिवत्तयो वैमानिकान्त जीवानां भवन्तीति भावः ।११। 'कइविहा णं भंते !' कतिविधा खलु भदन्त ! 'संठाणनिन्धत्ती पन्नत्ता' पाठ द्वारा समझाया गया है तथा गंधनिर्वृत्ति के पाठ द्वारा भी यही कहा गया है कि सुरभिगंधनित्ति और दुरभिगंधनित्ति भी नारक से लेकर वैमानिकान्त जीवों को होती है अर्थात् दो प्रकार की गंधनिवृत्ति में से कोई एक तो नित्ति समस्त संसारी जीवों को अवश्य ही होती है इस प्रकार से मधुरादि के भेद से पांच प्रकार की जो रस. निवृत्ति है वह भी समस्त संसारी जीवों को होती है कर्कश आदि स्पर्शों की निर्वृत्ति आठ प्रकार की होती है यह अष्टविध स्पर्श निवृत्ति भी समस्त संसारी जीवों को नारक से लेकर वैमानिक तक के जीवों को होती है । अब गौतम ! संस्थाननिर्वृत्ति के विषय में-'काविहाणं भंते! संठाणनिव्वत्ती पण्णत्ता' हे भदन्त ! संस्थान की जिससे जीव भले સમજાવેલ છે. તથા ગંધ નિવૃત્તિના પાઠ દ્વારા પણ એજ સમજાવેલ છે કે – સુરભિ ગંધ (સુગંધ) નિવૃત્તિ અને દુર્ગધ નિવૃત્તિ પણ નારકોથી લઈને વૈમાનિક સુધીના સઘળા જીવેને હેય છે. અર્થાત્ બે પ્રકારની ગંધ નિવ્રુત્તિમાંથી કોઈ એક ગંધ નિવૃત્તી સઘળા સંસારી જીને અવશ્ય હોય છે. એ જ રીતે મધર વિગેરેના ભેદથી પાંચ પ્રકારની જે રસ નિવૃત્તિ છે, તે પણ બધા જ સંસારી જીને હોય છે. કર્કશ વિગેરે પર્ણોની જે નિવૃત્તિ આઠ પ્રકારની હોય છે. તે આઠ પ્રકારની સ્પર્શનિવૃત્તિ પણ નારકથી લઈને વૈમાનિક સુધીના સઘળા સંસારી જીવેને હોય છે.
હવે ગૌતમ સ્વામી સંસ્થાન નિવૃત્તિના સંબંધમાં પ્રભુને પૂછે છે કે'कइविहा गं भंते! संठाणनिव्वत्तो पण्णता' के लगन संस्थान
શ્રી ભગવતી સૂત્ર : ૧૩