Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०८ १०१ जीवनिवृत्तिनिरूपणम् ४३५
इतः पूर्व जीवनिर्वृत्तिरुक्ता अथ-जीवकार्यजीवधर्मापेक्षया निवृत्तिमाह'कइविहा णे' इत्यादि,
'कइविंहा गं भंते' कतिविधा खलु भदन्त ! 'कम्मनिब्धत्ती पन्नत्ता' कर्मनिवृत्तिः मज्ञप्ता, निवृत्ति:-संपादनम् कर्मणां निवृत्तिः-संपादनम् कर्मनित्तिः सा च कतिविधेति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ट विहा कम्मनिबत्ती पन्नत्ता' अष्टविधा कर्मनिवृत्तिः प्रज्ञप्ता। प्रकारभेदमेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'नाणावरणिज्जकम्मनिबत्ती ज्ञानावरणीयकमनिवृत्तिः, 'जाव अंतराहयकम्मनिव्वत्ती' यावत् अन्तरायकर्मनिर्वृत्तिः, अत्र यावत्पदेन दर्शनावरणीय-वेदनीय-मोहनीया-युष्क-नामगोत्राणां ग्रहणं भवति तथा च ज्ञानावरणीयादि भेदेन अष्टप्रकारिका कर्मनिर्वृत्तिः कथिता निवृत्ति। अब गौतम प्रभु से कर्मनिवृत्ति के विषय में 'कइविहाणं भने। कम्मनिव्वत्ती पण्णत्ता' हे भदन्त ! कर्मनिवृत्ति कितने प्रकार की कही गई है ? ऐसा पूछते हैं जीव के राग द्वेषादिरूप अशुभ भावों के निमित्त से जो कार्मण वर्गणाएं ज्ञानावरणीयादिरूप परिणाम को प्राप्त होती हैं उसका नाम यहां कर्मनिवृत्ति है यह कर्म जीव के रागद्वेषादि द्वारा किया जाता है अतः उस कर्मकी निवृत्ति के विषय में-संपादन के विषय में गौतम ने ऐसा यह प्रश्न किया है-उत्तर में प्रभु कहते हैं-'गोयमा ! अट्टविहा कम्मनिव्यत्ती पण्णत्ता हे गौतम! कर्मनिवृत्ति आठ प्रकार की कही गई है 'तं जहा' जसे 'नाणावरणिज्जकम्मनित्यत्ती जाव अंतराइय. कम्मनिव्वत्ती' ज्ञानावरणीय कर्मनिवृत्ति यावत् अन्तरायकर्मनिवृत्ति यहां यावत्पद से दर्शनावरणीय, वेदनीय, मोहनीय, आयुष्क, नाम और गोत्र इन कर्मों का ग्रहण हुआ है इस प्रकार ज्ञानावरणीय दर्शना પ્રકારની કહી છે? જીવેના રાગદ્વેષ વિગેરે રૂપ અશુભ ભાવના નિમિત્તથી જે કાર્મણ વર્ગણાઓ જ્ઞાનાવરણીય વિગેરે રૂપ પરિણામને પ્રાપ્ત થાય છે. તેનું નામ અહિયાં કર્મનિવૃત્તિ છે. જીવને કમ રાગદ્વેષાદિ દ્વારા કરવામાં આવે છે. તેથી તે તે કમની નિવૃત્તિના વિષયમાં સંપાદનના વિષયમાં ગૌતમ સ્વામીએ या प्रश्न ४२ छे. तेना उत्तरमा प्रभु से छे -'गोयमा ! अद्वविहा कग्म:' ગૌતમ! કર્મનિવૃત્તિ આઠ પ્રકારની કહેવામાં આવી છે. “સંજ્ઞા તે આ પ્રમાણે छ. 'णाणावरणिज्जकम्मनिव्वत्ती जाव अतराइयकम्मनिव्वत्ती' ज्ञाना१२०ीय કર્મનિવૃત્તિ, દર્શનાવરીય કર્મ નિવૃત્તિ, વેદનીય કર્મનિવૃતિ, મેહનીય કર્મનિવૃત્તિ, આયુષ્ક કર્મ નિવૃત્તિ, નામકર્મનિવૃત્તિ, ગેત્રિકમ નિર્વત્તિ અને
શ્રી ભગવતી સૂત્ર : ૧૩