Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१०
भगवती सूत्रे पुलाव उत्पद्यन्ते विपद्यन्ते अतो द्रव्यार्थतया ते नगराशसाः शाश्वताः किन्तु वर्णादिस्पर्शान्तपर्यायैरशाश्वताः वर्गादिभिः परिवर्तनशीलत्वात् 'केवइया गं मंते' कियन्ति खलु भदन्त ! जोइसियविमाणावाससयसहस्सा पद्मत्ता' ज्योविष्कविमानावास शतसहस्राणि प्रज्ञप्तानि ? ज्योतिष्कविमानावासाः कियन्तः ? इति प्रश्नः भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'असंखेज्जा जोइसियरिमाणावाससय सहस्सा' असंख्येयानि ज्योतिष्क विमानावासशतसहस्राणि हे गौतम! असंख्येया एवं ज्योतिष्कविमानावासशतसहस्राणि इति । 'ते
भंते । किं मया पन्नता' ते खलु भदन्त ! ज्योतिष्कविमानावासाः किं मयाः सन्ति ? इति पश्नः, भगवानाह - 'गोवमा' इत्यादि । 'गोयमा' हे गौतम ! 'eos fontमया' सर्वस्फटिकमयाः ज्योतिष्कविमानावासाः | 'अच्छा' इति 'अच्छा सहा' इत्यादि विशेषणानि पूर्ववद्विज्ञेयानि 'सेसं तं चेव' शेषं तदेव - और पुल उत्पन्न होते हैं और विपन्न होते हैं । अतः द्रव्यार्थिक नय की दृष्टि से ये नगरावास शाश्वत भी हैं एवं वर्णादि स्पर्शान्तिपर्यायों की दृष्टि से अशाश्वत भी हैं क्योंकि वर्णादिकरूप पर्यायें परिवर्तन शील होती है। अतः उनके सम्बन्ध से ये भी परिवर्तनशील हैं । 'केवडया भंते! जोइसिय०' हे भदन्त ! ज्योतिषिक देवों के विमानावास कितने लाख हैं ? तो हे गौतम ! इस प्रश्न का उत्तर ऐसा है कि 'असंखेज्जा जोइसिय०' ज्योतिष्कदेवों के विमानावास असंख्यात लाख प्रमाण हैं । 'ते णं भंते । किं मया' यदि ऐसा पूछा जावे कि ये सब किस वस्तु के बने हुए हैं ? तो इसका उत्तर ऐसा है कि ये सब 'सफलिहामया' सर्व तरफ स्फटिकरन के बने हुए हैं। तथा ये सब अच्छश्लक्ष्ण इत्यादि पूर्व में પુદ્ગલે! ઉત્પન્ન થાય છે અને નાશ પામે છે. તેથી દ્રવ્પાર્થિક નયની દૃષ્ટિથી
આ નગરાવાસે શાશ્વત-નિત્ય પણ છે. અને વર્યાંથી આર’ભીને સ્પર્શ સુધીના પાંચાની દષ્ટિથી અશશ્વત પણ છે કેમ કે વર્ણદિપર્યાયે પરિવતન સ્વભાવ वाजा होय छे. मेथी तेना संबधी मा पशु परिवर्तनशील छे 'केवइया ण' भंते! जोइसिय०' हे लगान ज्योतिष्णु द्वेदाना विमानावासी डेटला साम उद्या हे ? या प्रश्नातरम है - ' असं खेज्जा जोइसिय०' डे गौतम ! ज्योतिष्णु देवाना विभानावासी असभ्यात प्रभाणु ह्या छे. 'ते णं' भंते ! किं मया' हे भगवन्ते मघा विमानावासी ४४ वस्तुथी मनेला छे ? तेना उत्तरमां प्रभु टुडे छे ! - 'सञ्चफ लिहामया' हे गौतम! अधीन तरस्थी से विमाનાવાસા સ્ફટિક રત્નના બનેલા છે. અને તે તમામ ‘અચ્છ’ શ્લષ્ણુ’ મય સ્ફટિક છે. વિગેરે પૂર્વોક્ત વિષશેણેાવાળા છે. આ વિમાનાવાસાના સ’અન્યનું બાકીનું તમામ
શ્રી ભગવતી સૂત્ર : ૧૩