Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
वर्णों ८ गन्धो ९ रसः १० स्पर्श ११ संस्थानविधि १२ भवति संज्ञा १३ च, लेश्या १४ दृष्टि १५ ज्ञानम् १६ अज्ञानं १७ योग १८ उपयोगः १९ ॥२॥ तदेवं भदन्त । तदेवं भदन्त । इति || १ ||
एकोनविंशतिशते अष्टम) देशकः समाप्तः ।
टीका - 'कविडा णं ते!" कतिविधा कतिप्रकारा खल भदन्त ! 'जीवनिव्वती पन्नत्ता' जीवनिवृत्ति:- जीवानां निर्वृत्तिरिति जीवनिवृत्तिः - निर्वर्तनं निर्वृत्तिः - निष्पत्तिः जीवस्यै केन्द्रियादितया निर्वृत्तिरिति जीवनिर्वृत्तिः प्रज्ञता - कथिता भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'पंचविहा जीवनिव्यत्ती पन्नत्ता' पञ्चविधा-पश्चमकारा जीवनिवृत्तिः प्रज्ञप्ता- कथिता 'तं आठवें उद्देशे का प्रारंभ
४२०
सप्तम उद्देशे में असुरादिकों के भवनों का कथन किया गया है, ये असुरादिदेव निवृत्तिवाले होते हैं, इस कारण इस अष्टम उद्देशे में अब निर्वृति का कथन किया जाता है
'कहविहा णं भंते ! जीवनिव्वती पण्णत्ता' इत्यादि ।
टीकार्थ - - ' कइविहा णं भंते ! जीवनिव्वती पन्नत्ता' निवृत्ति नाम निष्पत्ति का है जीवों की जो एकेन्द्रियादि पर्यायरूप से निष्पत्ति उत्पत्ति होती है उसका नाम जीवनिवृत्ति है, यहां पर गौतम ने प्रभु से ऐसा ही प्रश्न किया है कि हे भदन्त । जीवनिवृत्ति कितने प्रकार की कही गई है ? उत्तर में प्रभु ने कहा है- 'गोयमा ! पंचविहा जीवनिव्वत्ती पत्ता' हे આઠમા ઉદ્દેશાના માર’ભ
સાતમાં ઉદ્દેશામાં અસુરકુમારાદિકાના ભવના વિષે કથન કરવામાં આવ્યુ આ અસુરકુમાર વિગેરે દેવા નિવૃત્તિવાળા હોય છે. તે કારણથી આ આઠમા ઉદ્દેશામાં હવે નિવૃત્તિનું કથન કરવામાં આવશે, તેનુ' પહેલુ' સૂત્ર આ પ્રમાણે છે.
'कइविहा णं भ'ते ! जीवनिव्वत्ती पण्णत्ता' त्याहि
टीअर्थ – 'कइविहाणं भते ! जीवनिव्वत्ती पन्नत्ता' निवृत्ति भेटले નિષ્પત્તિ, એકેન્દ્રિય પર્યાય રૂપથી જીવાની જે નિષ્પત્તિ-ઉત્પત્તી થાય છે, તેનું નામ જીવનિવૃ†ત્તિ છે. અહિયાં ગૌતમ સ્વામીએ પ્રભુને એવુ' પૂછ્યું' છે કે-ડે ભગવત્ જીવ નિવૃત્તિ કેટલા પ્રકારની કહેવામાં આવી છે ? તેના ઉત્તરમાં પ્રભુએ
हे गौतम! 'गोयमा ! पंवविहा जीवनिवत्ती पण्णता' व निवृत्ति पां
શ્રી ભગવતી સૂત્ર : ૧૩