Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ स०३ पृथ्वीकायिकानां सूक्ष्मत्वनिरूपणम् ३४७ 'एयस्स णं भंते !' एतस्य खल्लु भदन्त ! 'पुढवीकाइयस्स' पृथिवीकायिकस्य 'आउकाइयस्स' अकायिकस्य 'तेउकाइयस्य' तेजस्कायिकस्य 'वाउकाइयस्स' वायुकायिकस्य ‘वणस्सइकाइयस्स' वनस्पतिकायिकस्य 'कयरे काए सबबायरे' कतरः कायः एषु पञ्चसु मध्ये को जीवनिकायः सर्वबाद: सर्वबादरत्व कदाचित् अपेक्षयापि स्यादत आह-'कयरे काए सव्ववादरतराए' कतरः कायः सर्वबादरतरकः सर्वेभ्योऽतिशयेन बादर इति सर्वबादरतरः बादरतर एव बादरतरक इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'वणस्सइकाए सम्बबायरे वनस्पतिकायः सर्वबादरः एषु पञ्चसु सर्वेभ्यो पादरः वनस्पतिकाय इत्यर्थः 'वणस्सइकाए सरवायरतराए' वनस्पतिकायः सर्ववादरतर इति १ । 'एयस्स ण भंते !' एतस्य खलु भदन्त ! 'पुढवीकाइयस्स अपूकाइजाता है--इसमें गौतमने प्रभु से ऐसा पूछा है-'एयस्स णं भंते ! पुढवीकाइयस्स आउकाक्ष्यस्स तेउकायइस्स०' हे भदन्त इन पृथिवीकायिक, अप्कायिक, तेजस्कायिक, वायुकायिक और वनस्पतिकायिक इन पांच जीवनिकायों में कौनसा जीवनिकाय सर्वथा बादर है ? सर्वथा बादरता अपेक्षा से भी आ सकती है-इसलिये ऐसा पूछा है कि कौन सा जीवनिकाय सर्व में अतिशयरूप से बादतर है ? उत्तर में प्रभु ने कहा है-'गोयमा ! वणस्सइकाए सव्व बायरे०' हे गौतम ! वनस्पतिकायिक ही इन पांच जीवनिकायों में सर्व चादर और सर्व बादतर है। अब वनस्पतिकाय को छोडकर चार जीवनिकायों में से कौनसा जीवनिकाय बादतर है इसे जानने के लिये गौतम प्रभु से पूछते हैं-'पुढवीकाइयस्स आउकाइयस्स ते उकाइयस्त वाउकाइयस्स.' हे भदन्त ! पृथिवीकायिक નિરૂપણ કરવામાં આવે છે. તેમાં ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે है-'एयास णं भंते ! पुढवीकाइयस्स आउकाइयस्म तेउकायइस्स.' 3 मापन આ પૃશ્વિકાયિક, અપકવિક, તેજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક આ પાંચ જવનિકામાં કયા જવનિકાય સર્વથા બાદર છે? સર્વથા ભાદર પણ અપેક્ષાથી પણ સંભવી શકે છે, તેથી એવું પુછેલ છે કે-કયા જીવનિકાય સર્વથી અતિશય રૂપે બાદરતર છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે छे-'गोयमा! वणस्सइकाए सव्व बायरे०' ले गौतम! पनस्पतिजाय र આ પાંચે જવનિકામાં સર્વથી બાદર છે. અને બાદરતાર છે. હવે વનસ્પતિ કાયને છોડીને ચાર જવનિકાયોમાંથી કયા જવનિકાય બાદરતર છે, તે જાણવા भोट गौतम स्वामी प्रसुने पूछे छे ४-'पुढधीकाइयस्स आउकाइयस्स नेउकाइयस्स वाउकाइयस्स०' 3 मापन यि , मयि , यि मन, वायु.
શ્રી ભગવતી સૂત્ર: ૧૩