Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६२
भगवती सूत्रे पूर्वोक्तानि दासीमकरणगृहीतानि सर्वाणि विशेषणानि संग्राह्याणि कियत्पर्यन्त विशेषणं ग्राह्यं तत्राह - 'निउण सिप्पोवगए' यावत् निपुणशिल्पोपगतः सूक्ष्म शिल्पज्ञाननिपुण इत्यर्थः एतादृशविशेषणविशिष्टः कश्चित् पुरुषः 'एगं पुरिसं जुन्ने' एकं पुरुषं जीर्णम् 'जराजज्जरियदेहं' जराजर्जरितदेहम् जरया जर्जरितः - जीर्णतां प्राप्तो देहो यस्य स जराजर्जस्ति देहः वार्धक्येन विशीर्णशरीर इत्यर्थः तम् 'जाव दुब्बलं किलं' यावत् दुर्बलं क्लान्तम् अत्र यावत्पदेन 'सिढिलतयावलितरंग संपि णद्वगतं, पविरलपरिसडियदंत सेढि उण्हामियं तदाभिद्दयं आउरं झुंझियं पिवासिय' इति संग्राह्यम् तत्र शिथिलत्वचावळितरङ्गसंविद्धगात्रं - शैथिल्यमाप्तया त्वचया, वलितरङ्गैः शिथिलीभूतचर्मरेखारूपैश्व संपिनद्धं व्याप्तं गात्रं शरीरं यस्य स तथा तम् शिथिलचर्म रेखाश्रेणियुक्तशरीरवन्त मित्यर्थः, प्रविरलपरिशटितदन्तश्रेणिम् - प्रविरला अनिविडा शिथिला विच्छिन्ना वा कियत्पतितत्वेन पृथक् पृथक्भूताः नो तथा परिशटिता शटनधर्मपाता दन्ता यस्यां सा, तथाविधा श्रेणिः दन्तपक्तिर्यस्य स तथा तम् ' उहाभिहये' उष्णभिहतम् - औष्ण्यव्याकुलं सूर्यकिरणादिना सन्तप्तम् 'तण्डाभिहयं' तृष्णाभिहतम् अतएव 'आउरं' आतुरं मनो का शरीर पुष्ट हो गया हो यावत् सूक्ष्म शिल्पज्ञान में निपुण हो, ऐसा वह पुरुष एक ऐसे पुरुष को जो कि 'जुन्नं' जीर्ण है 'जराजज्जरियदेहं जरा से जर्जरित देहवाला है 'जाव दुव्यलं किलंलं' यावत् दुर्बल है क्लान्त है तथा यावत्पद के अनुसार- 'सिढिलतयावलितरंगसंपिणद्वगत' जिसका शरीर शिथिल हुई त्वचा से और झुरियों से व्याप्त हो रहा है कितनेक दांतों के गिर जाने से विरल और शिथिल जिसकी दन्त पंक्ति है साथ में वह जिसकी सड़ी गली हुई हैं। 'उपहाभिहयं सूर्य के आतप से जो व्याकुल हो रहा है- 'तण्हाभिहये'
એવા ચમેટ-દ્રુઘણુ-મોષ્ટિક-વિગેરે સાધનેાથી જેનું શરીર મજબૂત અને પુષ્ટ થયું હોય યાવતું સૂક્ષ્મ શિલ્પકળામાં નિપુણ હોય, એવે તે પુરુષ भेड भेवा पुरुषने ने- 'जुन्नं' ! होय, 'जराजज्जरियदेहं ' गढपशुथी भरित शरीरवाणा जाव दुब्बलं किलतं यावत् हुर्भस होय, उदान्त– थाईला होय, मने थावत् पहथी 'सिटिउतयाच लितरंग सपिणद्धगतं' नेनुं શરીર ઢીલી થયેલી ચામડીની કરચલીયાથી વ્યાપ્ત થઈ રહ્યું હોય, અને કેટલાક દાંતના પડવાથી વિરલ અને શિથિલ જેની દત ૫ક્તિ હાય અને ते तयति सडेली है गणेसी होय, 'उहाभिहयं' सूर्यना तडडाथी भे व्याडुण धर्म रह्यो होय, 'तन्हा मिहवं' तरसथी नेनु मन अशांत थर्ध रघु
શ્રી ભગવતી સૂત્ર : ૧૩