Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०६ सू०१ द्वीपसमुद्रादिनिरूपणम्
३९९
'केवइया णं भंते ! दीवसमुद्दा' कियन्तः खलु भदन्त । द्वीपसमुद्राः कियत्संख्याका द्वीपाः समुद्राच सन्तीत्यर्थः किं संठिया णं भंते ! दीवसमुद्दा' किं संस्थिताः खलु भदन्त द्वीपसमुद्राः द्वीपसमुद्राणाम्, आकाराः कीदृशा इति द्वीपसमुद्राणामधिकरणसंख्याऽऽकारविषयकः प्रश्नः भगवानाह - ' एवं जहा ' इत्यादि । 'एवं' जहा' एवं यथा 'जीवाभिगमे दीवसमुददद्देसो' जीवाभिगमे द्वीपसमुद्रोद्देशः 'सो चेत्र इह वि' स एव इहापि भणितव्य इत्यग्रेतनेन सम्बन्धः, जीवाभिगमयद्वीपसमुद्रोद्देशश्चैवम् 'किमागारभाव पडोयाराणं भंते । दीवसमुद्दा पत्ता 'किमाकार भावमत्यत्रताराः खलु भदन्त ! द्वीपसमुद्राः प्रज्ञप्ता- कथिताः, भगवानाह - गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जंबुदीवाइया दीवा' जम्बूद्वीपादिकाः द्वीपा : 'लवणाइया समुद्दा' लवणादिकाः समुद्राः जम्बूदीपप्रभृतयः द्वीपाः सन्ति तथा लवणसमुद्रप्रभृतयश्च समुद्राः सन्तीत्यर्थः । स च जीवाभिगमें हैं? तथा वे द्वीप और समुद्र कितने हैं ? और इन समुद्रों का आकार कैसा है ? इस प्रकार द्वीप समुद्रों के अधिकरण की संख्या का और आकार के विषय में यह प्रश्न किया गया है उत्तर में प्रभु ने कहा है । ' एवं जहा ' इत्यादि हे गौतम ! जीवाभिगम नाम के सूत्र में द्वीपसमुद्रोदेशक नामका एक उद्देशा है उसमें यह सब प्रकरण कहा गया है अतः वहीं से इस विषय को जान लेना चाहिये उस उद्देशे में एक ज्योतिषिक मण्डित उद्देश भी आया है सो उसे छोड देना चाहिये यहां पर नहीं कहना चाहिये जीवाभिगमीयद्वीप समुद्रोद्देशक इस प्रकार से है'किमागार भाव पडोयाराणं भंते ! दीवसमुद्दा पन्नत्ता ? गोयमा ! जंबुद्दीवाइया दीवा, लवणाइया समुद्दा' यह द्वीप समुद्रोद्देशक यहां पूर्ण
-
કયા સ્થાન વિશેષમાં છે? તથા એ દ્વીપ અને સમુદ્રો કેટલા છે? અને એ દ્વીપ અને સમુદ્રોને આકાર કેવા છે? આ રીતે દ્વીપ સમુદ્રોના અધિકરણના સખ્યાના અને આકારના વિષયમાં આ પ્રશ્ન કરવામાં આવ્યે છે. તેના ઉત્તરમાં अनु छे – ' एवं जहा' इत्यादि हे गौतम वालिगम नामना सूत्रभां દ્વીપસમુદ્રોદ્દેશક નામના ઉદ્દેશ આવેલ છે, તેમાં આ સમગ્ર પ્રકરણ કહેવામાં આવેલ છે. તેથી આ વિષય ત્યાંથી સમજી લેવા, આ ઉદ્દેશામાં એક યાતિષ્ઠ મ'ડિત ઉદ્દેશે! પણ આવેલે છે. તેને અહિયાં છેડી દેવે તે જીવાલિંગમમાં ग्यास द्वीपसमुद्र उद्देशामां मा प्रभाषे उवामां आवे छे. - ' किमागारभावपडोयारा णं भंते! दीवसमुद्दा पण्णत्ता गोयमा ! जंणुदीवाइया दीवा, लवणाइया समुद्दा' हे गौतम દ્વીપસમુદ્ર ઉદ્દેશે। અહિયાં પૂરા કહેવાને
આ
શ્રી ભગવતી સૂત્ર : ૧૩